________________
॥७॥
ततो द्वितीयवलये पूर्वादिदलेषु । ॐयां रोहिण्यै अं नमः । ॐ रां प्रज्ञयें आं नमः । ॐ वज्रशृङ्खलाये इ' नमः । ॐवां वज्राङकुइये ई नमः । ॐ शां अप्रतिचक्रायै उ नमः । ॐषां पुरुषदत्तायै ॐ नमः स काल्यै ॠ नमः । ॐहां महाकल्यै ॠ नमः । ॐ गौर्यै नमः । ॐ गान्धायै लु' नमः । ॐ सर्वास्त्रमहाज्वालायै ए' नमः । ॐ मानव्ये ऍ नमः । ॐशू वैरोट्यायै ओं नमः । ॐ अछुता औ नमः । ॐ मानस्यै नमः । ॐ महामानस्यै अः नमः । इति विद्या पोडशकं स्वमन्त्रमुद्राभिरभ्यर्चयेत् । तासां च मुद्रास्तद्यथा
शङ्खः शक्तिस्तथा ज्ञेया शृङ्खला वज्रमेव च । चक्रं पद्मं गदा घण्टा कुण्डिका मुशलं तथा ॥ १ ॥ परशुश्च तथा वृक्षः सर्पः खड्गं तथैव च । ज्वाला च श्रीमणिश्चैब मुद्रा होता यथाक्रमम् ॥ २ ॥
तदनु तृतीयवल के पत्राष्टके ॐलं अ इन्द्राय नमः । ॐ रं क अग्नये नमः । ॐ शं च यमाय नमः । ॐट नैर्ऋतये नमः । ॐवं त वरुणाय नमः । ॐयं प वायवे नमः । ॐ सं य कुबेराय नमः । ॐहं स ईशानाय नमः । ॐ नागाय नमः । ॐ ब्रह्मणे नमः । पुनः पूर्व दलोभय गर्श्वदलेषु पूजयेत् । वज्रमिन्द्रस्य विज्ञयं शक्तिर्वैश्वानरन्य च । यमस्य दण्डो विज्ञेयो नैऋतेः खड्गमेव च ॥ १ ॥ वरुणस्य च वै पाशः पवनस्य तथा ध्वजः । कुबेरस्य गदा ज्ञेया त्रिशूलं शङ्करस्य च ॥ एता यथाक्रममिन्द्रादीनां प्रदर्श्य । ॐ आदित्याय नमः पूर्वदले । ॐ सोमाय नमः वायव्यदले ।
२ ॥
For Private & Personal Use Only
Jain Education intonal
॥ ७ ॥
ww.jainelibrary.org