Book Title: Nandanvan Kalpataru 2013 12 SrNo 31 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ प्रास्ताविकम् जनाः बहुधा पृच्छन्ति - 'किमर्थं भवन्तः संस्कृतभाषया लिखन्ती'ति । 'अस्मिन् युगे को वा संस्कृतं पठति ? शते द्वित्रा अथवा सहस्रेऽपि द्वित्रा जना एव प्रायशः संस्कृतं जानन्ति, कदाचिच्च तावन्तोऽपि न लभ्यन्ते । तत् किमर्थं संस्कृतलेखनं ? किमिति चैतावान् परिश्रम आयासश्च ? यदि प्रादेशिकभाषया लिखितं स्यात् तर्हि प्रभूता जनास्तत् पठेयुभवतो विचारांश्चाऽङ्गीकुर्युरिति महान् लाभः' । 'तथा, एतादृशीषु पत्रिकासु प्रकाशिता कथा लेखा वार्तादयश्च प्रायशोऽन्यैः पत्रिका-दूरदर्शनजालपुटादिमाध्यमैर्जनैः प्रायो ज्ञातचरा एव भवन्ति । ततश्च तत्सर्वमेव भवतां संस्कृतपत्रिकासु पुनः प्रकाश्यते । तदस्य न कोऽपि व्यक्तो लाभो दृष्टिगोचरो भवति, प्रत्युत समयस्य शक्तेश्च दुरुपयोग एव भवतीति लक्ष्यते । एवंस्थिते किमस्ति संस्कृतभाषीयपत्रिकाणां प्रयोजनम् ?' । एतस्य एतादृशानामन्येषामपि विचाराणां प्रत्युत्तररूपेण, सुधर्माख्यसंस्कृतदिनपत्रिकायाः सम्पादकेन तत्पत्रिकायां 'पत्रिकायाः प्रयोजनं किम् ?' इति लेखे केचन विचाराः प्रस्तुताः सन्ति, ते चाऽत्राऽप्युपयोगिन एवेति ततः समुद्धृताः सन्ति - 'पत्रिकाया मुख्यं प्रयोजनं संस्कृतभाषाया व्युत्पत्तिः । पूर्वं ज्ञाता बहवः शब्दा इदानीं स्मर्यन्ते । वाक्यरचना कथं कर्तव्या - इति ज्ञायते । स्वयं संस्कृतेन लिखितुं वक्तुं च प्रेरणा प्राप्यते । सरलया भाषया रचितान् लेखान् पठित्वा प्राप्तपाठकौशलास्ततो रामायणादीनि काव्यानि पठितुमुत्सहन्ते इत्यस्माकमाशा । संस्कृतज्ञानस्य फलं तदेव । महात्मभिः प्रणीताः शतशो ग्रन्थाः सन्ति । तेषां पठनेन मानवजीवनं सार्थकं भवति ।" "अपि च, देवभाषायाः सौन्दर्यं रामणीयकं वैचित्र्यं च ज्ञातुं शक्तिः सम्पादनीया । तत्र पत्रिका किञ्चित् साहाय्यं करोति । सुलभानि पदान्यपि प्रयुज्यन्ते । देशभाषासु यानि पदानि प्रयुक्तानि तेषामपि संस्कृतरूपं दृश्यते । विदुषां लेखनेषु पद्येषु च विशिष्टानि पदानि द्रष्टुं शक्यन्ते । व्यावहारिका विषया अपि पत्रिकायां विवियन्ते ।" (२६/९/२०१२, सुधर्मा) एतैविचारैः स्पष्टतया निरूपितमस्ति संस्कृतभाषया लेखनस्य पत्रिकाप्रकाशनस्य च प्रयोजनमिति पुनर्वक्तव्यं नास्ति । अस्माकं सर्वोऽपि पुरातनो ज्ञाननिधिः प्रायशः संस्कृत-प्राकृतभाषाभ्यामेव विरचितो वर्तते । तमवगाहितुं भाषाप्रावीण्यं प्राप्तव्यमेव । तदर्थं च पत्रिका भृशमुपयोगिन्यः स्युरित्येतत् तथ्यं मनसिकृत्यैवैष सर्वोऽपि परिश्रमोऽस्ति । स सार्थकः सफलश्च भवेदित्येवमाशास्महे। शारदी पूर्णिमा, वि.सं. २०६९ साभ्रमतीजैनसङ्घः कीर्तित्रयीPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 120