Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ध्यानव्यापूतिपूरितेन मनसा पश्यन्ति यं योगिन - स्तं गौडीश्वरपार्श्वदेवमनिशं वन्दे विमुक्तिश्रिये ॥९॥
(पृथ्वीच्छन्दः)
Jain Education International
मनोतु मम मानसं सकलसारशून्यं जगत् दुनोतु न रिपुव्रजः प्रशमसेकशुद्धं मनः ॥ तनोतु मम मङ्गलं सकलकर्ममर्मोद्भिदः करोतु मम चेतसि प्रबलशान्तिसौख्यं जिनः ॥ १० ॥
भवेदनुपमा मतिर्निखिलतत्त्वविद्योतिका रुचिर्भवति तत्त्वतरत्वदुपदर्शिते सत्पथे ॥ किमन्यदिह ते ब्रुवे शुभमयं जगज्जायते प्रमोचन ! विलोचने तव कृपास्पदे देहिनाम् ॥ ११ ॥
अमन्दमणिमण्डलीविमलहेमसिंहासने
स्थितं तव वपुः स्फुटं स्फुटितहाटक श्रीहरम् ॥ समस्तसुरसंहिते सुरपतौ स्तुते सुन्दरम् त्रिलोक कुशलं मम प्रणिकरोतु पुण्योदयम् ॥१२॥
अपारपरितापकृद्भवतपातपान्धा वयं प्रपामिव सुशीतलां तव कृपामुपासीमहि ॥ यया समवदेशिता श्रयति तां सदा सम्पदा दयामृतविवर्षिर्णी मयि जिनेन्द्र ! दृष्टिं कुरु ॥१३॥ सुभव्यजनतोदधेः समदिनेषु संवर्द्धके सदैव सकलाकले द्विविधपक्षसत्पक्ष ॥ प्रतिक्षणसुलक्षणेऽललितलक्ष्मणालक्षिते तवाऽऽरयनचचन्दिरे मम मनश्चकोरायताम् ॥ १४ ॥
समस्तजनमोददा जलजसर्वगर्वच्छिदा || ज्वलज्ज्वलनजित्वरज्वरभरत्वराभञ्जिकाः ॥ जगत्रितयरञ्जिकास्त्रिविधदुः खबम्भञ्जिका दिशन्तु मम काङ्क्षितं तव दृशः सुधासोदराः ॥१५॥
रमा कृतपदा सदा भवति तस्य गेहे सुखं सुरास्सततमेव तं प्रणिभजन्ति पुण्योदयात् ॥
३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90