Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ काव्यानुवादः अदृष्टयागं विमलं तवेक्षणम् समश्लोकानुवादः प्रा. डॉ.किशोरचन्द्रपाठकः (उपजातिवृत्तम्) अदृष्टरागं विमलं तवेक्षणं स्पृष्टं न वा तन्नवयौवनश्रिया । वासः कृतः स्वामिगृहेऽद्य हन्त भोः कृतं चिताभस्मविभूषणं त्वया ॥१॥ नव्या विकाशं न वपुलता ययौ स्फुटं वपौ ते न नवं च यौवनम् । रुढं त्वया जीवनमंशुकं नवं प्रभ्रष्टमेतद् वपुषस्तवोज्ज्वलात् ॥२॥ स्थित्वा तटं विश्वमहोदधेस्त्वया एको गृहीतः सदयं जलाञ्जलिः । ज्ञातं नवा स्वादु नवा कटु त्वया पदच्युतिस्ते त्वभवन्महोदधौ ॥३॥ आयात् स कालः शिशिरो यथोचितं दहेद् दवाग्निर्मूदुपल्लवश्रियम् । ईषन्मधुश्वाससमीरणेन हा समुद्धृतं कोमलपुष्पकुड्मलम् ॥४॥ पद्मपाणि ७ आनन्दनगर अमरेली ३६५६०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90