SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः अदृष्टयागं विमलं तवेक्षणम् समश्लोकानुवादः प्रा. डॉ.किशोरचन्द्रपाठकः (उपजातिवृत्तम्) अदृष्टरागं विमलं तवेक्षणं स्पृष्टं न वा तन्नवयौवनश्रिया । वासः कृतः स्वामिगृहेऽद्य हन्त भोः कृतं चिताभस्मविभूषणं त्वया ॥१॥ नव्या विकाशं न वपुलता ययौ स्फुटं वपौ ते न नवं च यौवनम् । रुढं त्वया जीवनमंशुकं नवं प्रभ्रष्टमेतद् वपुषस्तवोज्ज्वलात् ॥२॥ स्थित्वा तटं विश्वमहोदधेस्त्वया एको गृहीतः सदयं जलाञ्जलिः । ज्ञातं नवा स्वादु नवा कटु त्वया पदच्युतिस्ते त्वभवन्महोदधौ ॥३॥ आयात् स कालः शिशिरो यथोचितं दहेद् दवाग्निर्मूदुपल्लवश्रियम् । ईषन्मधुश्वाससमीरणेन हा समुद्धृतं कोमलपुष्पकुड्मलम् ॥४॥ पद्मपाणि ७ आनन्दनगर अमरेली ३६५६०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy