SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अनुवादः जीवनपाथेयम् मुनिधर्मकीर्तिविजयः स्वपुत्राय किञ्चिद् जीवनपाथेयं देयमित्युद्दिश्य केनचिद् पित्रा कानिचिद् हितवाक्यानि लिखितानि सन्ति । तान्यत्र लिख्यन्ते - - उत्तमानि सुन्दराणि च पुस्तकानि सदा क्रेतव्यानि । तानि कदाचिदपि न पठ्यन्ते तद्यपि चिन्ता न कार्या । - प्रतिदिनं चमत्कारा भवन्ति । ततः सर्वदाऽऽशा न त्याज्या । सर्वेष्वपि कार्येषु श्रेष्ठताया आग्रह आसेवनीयः । देहस्य स्वास्थ्यं सदा स्वानुकूलमेव स्यादिति न मननीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy