Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतविभागः
पाइय-विन्नाणकहा
आ. विजयकस्तूरसूरिमहाराज:
(१) पुत्तेहिं पराभविअस्स पिउस्स कहा
जाव दव्वं विइण्णं न, पुत्ता ताव वसंवया । 'पत्ते दव्वे य सच्छंदा' हवंति दुक्खदायगा ॥१॥
कंमिवि नयरे एगवुड्ढस्स चउरो पुत्ता संति । सो थविरो सव्वे पुत्ते परिणाविऊण नियवित्तस्स चउब्भागं किच्चा पुत्ताणं अप्पेइ । सो धम्माराहणतप्परो निच्चितो कालं नएइ । कालंतरे ते पुत्ता इत्थीणं वेमणस्सभावेण भिन्नघरा संजाया । वुड्ढस्स पइदिणं पइघरं भोयणाय वारगो निबद्धो । पढमदिणंमि जेटुस्स पुत्तस्स गेहे भोयणाय गओ । बीयदिणे बीयपुत्तस्स घरे जाव चउत्थदिणे कणिट्ठस्स पुत्तस्स घरे गओ । एवं तस्स सुहेण कालो गच्छइ । कालंतरे थेराओ धणस्स अपत्तीए पुत्तवहूहिं सो थेरो अवाणिज्जइ । पुत्तवहूओ कहिंति - " हे ससुर ! अहिलं दिणं घरंमि किं चिट्ठसि ?, अम्हाणं मुहाई पासिउं किं ठिओ सि ?, थीणं समीवे वसणं पुरिसाणं न जुत्तं, तव लज्जा वि न आगच्छेज्जा, पुत्ताणं हट्टे गच्छिज्जसु " एवं पुत्तवहूहिं अवमाणिओ सो पुत्ताणं हट्टे गच्छइ । तया पुत्तावि कर्हिति - " हे वुड्ढ ! किमत्थं एत्थ आगओ ?, वुढत्तणे घरे वसणमेव सेयं, तुम्ह दंता वि पडिआ, अक्खितेयं पि गयं, सरीरं पि कंपिरमत्थि, अत्थ ते किंपि पओयणं नत्थि, तम्हा घरे गच्छाहि" एवं पुत्तेहिं तिरक्कारिओ सो घरं गच्छेइ, तत्थ पुत्तवहूओ वि तं तिरक्करंति । पुत्तपुत्ता वि तस्स थेरस्स कच्छुट्टियं निक्कासेइरे, कयाई मंसुं दाढियं च करिसन्ति । एवं सव्वे विविहप्पगारेहिं तं वुड्डुं उवहसिंति । पुत्तवहूओ भोयणे वि रुक्खं अपक्कं च रोट्टगं दिति । एवं पराभविज्जमाणो वुड्डो चिंतेइ - 'किं करोमि, कहं जीवणं निव्वहिस्सं ?' एवं दुहमणुभवतो सो नियमित्तसुवण्णगारस्स समीवे गओ । अप्पणो पराभवदुहं तस्स कहेइ, नित्थरणुवायं च पुच्छइ ।
सुवणगारो बोल्ले "भो मित्त ! पुत्ताणं वीसासं करिऊण सव्वं धणमप्पिअं, तेण दुहिओ जाओ, तत्थ किं चोज्जं ? । सहत्थेण कम्मं कयं तं अप्पणा भोत्तव्वं चिअ " । तह वि मित्ततेण हं
एगं उवायं दंसेमि तुम पुत्ताणं एवं कहिअव्वं " मम मित्तसुवण्णगारस्स गेहे रूवग- दीणारभूसणेहिं भरिआ एगा मंजूसा मए मुक्का अत्थि, अज्ज जाव तुम्हाणं न कहिअं, अहुणा जराजिण्णो हं, तेण सद्धम्मकम्मणा सत्तक्खेत्ताईसुं लच्छीए विणिओगं काऊण परलोगपाहेयं गिहिस्सं" एवं
Jain Education International
७८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90