SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ध्यानव्यापूतिपूरितेन मनसा पश्यन्ति यं योगिन - स्तं गौडीश्वरपार्श्वदेवमनिशं वन्दे विमुक्तिश्रिये ॥९॥ (पृथ्वीच्छन्दः) Jain Education International मनोतु मम मानसं सकलसारशून्यं जगत् दुनोतु न रिपुव्रजः प्रशमसेकशुद्धं मनः ॥ तनोतु मम मङ्गलं सकलकर्ममर्मोद्भिदः करोतु मम चेतसि प्रबलशान्तिसौख्यं जिनः ॥ १० ॥ भवेदनुपमा मतिर्निखिलतत्त्वविद्योतिका रुचिर्भवति तत्त्वतरत्वदुपदर्शिते सत्पथे ॥ किमन्यदिह ते ब्रुवे शुभमयं जगज्जायते प्रमोचन ! विलोचने तव कृपास्पदे देहिनाम् ॥ ११ ॥ अमन्दमणिमण्डलीविमलहेमसिंहासने स्थितं तव वपुः स्फुटं स्फुटितहाटक श्रीहरम् ॥ समस्तसुरसंहिते सुरपतौ स्तुते सुन्दरम् त्रिलोक कुशलं मम प्रणिकरोतु पुण्योदयम् ॥१२॥ अपारपरितापकृद्भवतपातपान्धा वयं प्रपामिव सुशीतलां तव कृपामुपासीमहि ॥ यया समवदेशिता श्रयति तां सदा सम्पदा दयामृतविवर्षिर्णी मयि जिनेन्द्र ! दृष्टिं कुरु ॥१३॥ सुभव्यजनतोदधेः समदिनेषु संवर्द्धके सदैव सकलाकले द्विविधपक्षसत्पक्ष ॥ प्रतिक्षणसुलक्षणेऽललितलक्ष्मणालक्षिते तवाऽऽरयनचचन्दिरे मम मनश्चकोरायताम् ॥ १४ ॥ समस्तजनमोददा जलजसर्वगर्वच्छिदा || ज्वलज्ज्वलनजित्वरज्वरभरत्वराभञ्जिकाः ॥ जगत्रितयरञ्जिकास्त्रिविधदुः खबम्भञ्जिका दिशन्तु मम काङ्क्षितं तव दृशः सुधासोदराः ॥१५॥ रमा कृतपदा सदा भवति तस्य गेहे सुखं सुरास्सततमेव तं प्रणिभजन्ति पुण्योदयात् ॥ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy