________________
भक्त्या पापशिलाशनिप्रतिमया स्तोत्रैः पवित्रैस्तथा श्रीगौडीपतिपार्श्वनाथमनिशं मुक्तिश्रियेऽहं स्तुवे ॥२॥ कीलाभिर्भुवनं प्रताप्य सहसा कामानलो जृम्भते मोहाहिर्ग्रसितुं जगन्ति बहुधा रूपाणि धत्ते मुहुः ॥ किर्तव्यमिहेति यावदिति मे चिन्ता समुन्मीलति तावत्सर्वविपन्निवारणकरी गौडीशभक्तिः श्रुता ॥३॥ तन्नेत्रं वदनं तदेव चरणौ तावेव हस्तौ च तौ। यत्त्वद्वक्त्रनिरीक्षणेन भवतः स्तुत्या कृतार्थं भवेत् ॥ पार्श्व ! त्वत्प्रतिबिम्बदर्शनकूते कण्डूयमानौ च यौ यौ त्वत्स्तोत्रसुमाञ्जलीविरचनाबद्धादरौ सर्वदा ॥४॥ त्वामिन्दप्रतिमद्विजावलिविभास्फीतोपदेशामृतासेकोज्जीवितधर्मकल्पलतिकं ये नाऽऽश्रयन्ते जनाः ॥ मूढा आपदुदन्वतः कथमहो पारं गमिष्यन्ति ते घोरं मोहविषं निपीय हृदयप्रोद्दामदाहातुराः ॥५॥ मा विज्ञानमुपास्व मा च बहुधा घोरं तपः सञ्चितु कष्टं मा बहुतीर्थपर्यटनतः स्वात्मानमायासय ॥ किन्त्वेकं सकलापदुद्धतिकरं गौडीशपार्श्वप्रभोः पादाम्भोजयुगं विचिन्तय सकृत् सर्वं सखे ! प्राप्स्यसि ॥६॥ यस्य ध्यानपरायणे जिनजने तिष्ठन्ति षट् शत्रयो । नाऽऽधिव्याधिमुखास्तदा परिणतास्तैर्नेति किं ब्रूमहे ॥ नित्यानन्दघने सुधर्मविपिनेऽजयं रमन्ते जनारतं वृन्दारकवृन्दवन्दितपदं गौडीशपाच स्तुवे ॥७॥ त्वत्सौन्दर्यनिरुपणेषु निपुणे नेत्रे मम स्तां प्रभो ! श्रोत्रे स्तां श्रवणानुरागसिके युष्मद्गुणाकर्णने ॥ त्वद्ध्यानामृतसिन्धुमज्जनरतिश्चेतश्चमत्कारिणी श्रीपार्चिनचातुरीचरणयोरास्तां च ते हस्तयोः ॥८॥ यन्नित्यं समुपासते सुमनसस्तुन्वन्ति दिव्यस्तवैः कुर्वन्त्यर्चनकर्म नन्दनवनोद्भूतप्रसूनैरपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org