Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ पत्रम् मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । गुरुभगवता साकं वयमेकस्मिन् नगरे स्थितवन्त आस्म । तत्र द्वौ शक्तिसम्पन्नौ श्रेष्ठिनौ वसतः स्म । तत्रैकः पूर्वग्रहग्रथिल आसीत् । सोऽन्यश्रेष्ठिना कथितेषु सर्वेष्वपि कार्येषु विरोधमेव प्रदर्शयति स्म। तदा समाजस्य कियदहितं जातं तद् मया प्रत्यक्षतया दृष्टम् । तस्मिन् काले पूर्वग्रहविषये किञ्चिच्चिन्तनं जातं तल्लिखामि । पूर्वग्रहो नामैकान्तवादो मूढता, दृष्टेः सङ्कोचनं च । पूर्वग्रहशून्यता नाम स्याद्वादो दृष्टविस्तारश्च । ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90