Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ योषा कुर्वीत पाकं न खलु पुरूष इत्यस्ति किं वेदवाक्यं ? भीमः सूदाग्रगण्यः किल नलनृपतिः पाक विद्याप्रवीणः । वृद्धान् सेवेत योषिद्वदिह च पुरुषः शावकांश्चाऽपि रक्षेन् नार्याः पुंसा समत्वं प्रकटितमिह किं नाऽर्धनारीश्वरेण ? ॥ ९४ ॥ दैवेनाऽस्ति प्रदत्तं बलमखिलकलासाधने 'वे न नायै इत्येतन्नैव सत्यं भवति हि महिला सर्वकार्येषु दक्षा 1 भैषज्ये शिक्षणे चाऽप्यभिनयनययोर्ज्ञानविज्ञानरङ्गे गाने नृत्ये विमानोड्डयनगतिविधौ दृश्यते स्त्री समर्था ॥९५॥ कलौ भजति हास्यतां सकलशिष्यवर्गो भृशं गुरौ न खलु भक्तिमान् न च धिनोति वृद्धानिति । वदन्ति बहवोऽधुनाऽप्यखिललोकमान्यैर्गुणैः भवन्ति परिशोभिताः प्रतिभया च विद्यार्थिनः ॥ ९६ ॥ देहं विक्रीय नार्यः प्रकटमपि जना भूरि विक्रीय चाऽन्नं वेदान् विक्रीय विप्रा बत कलिसमये प्राज्यमर्जन्ति पापम् । व्यासेनोक्तं यदित्थं सकलमपि तदेवाऽस्ति सत्यं परन्तु प्रादाद् यो दीप्रमग्निं जठरपिठरके सोऽत्र निन्द्यः स्वयम्भूः ॥९७॥ देवस्थानानि भूयो जनहितकरणायैव निर्मान्ति धीराः प्राचीनानि श्रमेण प्रविमलधिषणा उद्दिधीर्षन्ति केचित् । पूजा यत्रोपरुद्धा जनपदरिपुभिस्तत्र केचिद् यतन्ते Jain Education International तामारब्धं सभक्ति प्रकृतयुगमतो मा स्म निन्दन् बुधेन्द्राः ॥९८॥ धनाशया तुर्ययुगे कविव्रजो नृपाधमान् ग्रामपतींश्च बालिशान् । महेन्द्रतुल्या इति वर्णयन् भृशं सरस्वतीमानविनाशनोन्मुखः ॥९९॥ इत्याक्षेपो न युक्तं कविगणविषये सन्ति चैवाऽद्य पूज्याः सत्यं निर्भीति लोके कथयितुमनसो वश्यवाचः कवीन्द्राः कष्टं सोढ्वाऽपि सर्वं नृपदुरितचयं वर्णयित्वा स्वकाव्ये दुष्टं तच्छासनं ये सपदि जनपदे रूढमुन्मूलयन्ति ॥ १०० ॥ मृतेभ्यः संचिन्वन् हृदयनयनादीन्यपि कलौ भिषग् दत्त्वाऽन्यस्मै दृढरुगभिभूताय कुशलः । १. नृशब्दस्य चतुर्थीविभक्त्येकवचने रूपम् । ३० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90