________________
योषा कुर्वीत पाकं न खलु पुरूष इत्यस्ति किं वेदवाक्यं ? भीमः सूदाग्रगण्यः किल नलनृपतिः पाक विद्याप्रवीणः । वृद्धान् सेवेत योषिद्वदिह च पुरुषः शावकांश्चाऽपि रक्षेन् नार्याः पुंसा समत्वं प्रकटितमिह किं नाऽर्धनारीश्वरेण ? ॥ ९४ ॥ दैवेनाऽस्ति प्रदत्तं बलमखिलकलासाधने 'वे न नायै इत्येतन्नैव सत्यं भवति हि महिला सर्वकार्येषु दक्षा 1 भैषज्ये शिक्षणे चाऽप्यभिनयनययोर्ज्ञानविज्ञानरङ्गे गाने नृत्ये विमानोड्डयनगतिविधौ दृश्यते स्त्री समर्था ॥९५॥ कलौ भजति हास्यतां सकलशिष्यवर्गो भृशं गुरौ न खलु भक्तिमान् न च धिनोति वृद्धानिति । वदन्ति बहवोऽधुनाऽप्यखिललोकमान्यैर्गुणैः
भवन्ति परिशोभिताः प्रतिभया च विद्यार्थिनः ॥ ९६ ॥ देहं विक्रीय नार्यः प्रकटमपि जना भूरि विक्रीय चाऽन्नं वेदान् विक्रीय विप्रा बत कलिसमये प्राज्यमर्जन्ति पापम् । व्यासेनोक्तं यदित्थं सकलमपि तदेवाऽस्ति सत्यं परन्तु प्रादाद् यो दीप्रमग्निं जठरपिठरके सोऽत्र निन्द्यः स्वयम्भूः ॥९७॥ देवस्थानानि भूयो जनहितकरणायैव निर्मान्ति धीराः
प्राचीनानि श्रमेण प्रविमलधिषणा उद्दिधीर्षन्ति केचित् ।
पूजा यत्रोपरुद्धा जनपदरिपुभिस्तत्र केचिद् यतन्ते
Jain Education International
तामारब्धं सभक्ति प्रकृतयुगमतो मा स्म निन्दन् बुधेन्द्राः ॥९८॥ धनाशया तुर्ययुगे कविव्रजो
नृपाधमान् ग्रामपतींश्च बालिशान् ।
महेन्द्रतुल्या इति वर्णयन् भृशं सरस्वतीमानविनाशनोन्मुखः ॥९९॥
इत्याक्षेपो न युक्तं कविगणविषये सन्ति चैवाऽद्य पूज्याः सत्यं निर्भीति लोके कथयितुमनसो वश्यवाचः कवीन्द्राः कष्टं सोढ्वाऽपि सर्वं नृपदुरितचयं वर्णयित्वा स्वकाव्ये दुष्टं तच्छासनं ये सपदि जनपदे रूढमुन्मूलयन्ति ॥ १०० ॥ मृतेभ्यः संचिन्वन् हृदयनयनादीन्यपि कलौ
भिषग् दत्त्वाऽन्यस्मै दृढरुगभिभूताय कुशलः ।
१. नृशब्दस्य चतुर्थीविभक्त्येकवचने रूपम् ।
३०
For Private & Personal Use Only
www.jainelibrary.org