________________
आर्तानामुपकारमेव सततं कर्तुं समस्तं सुखं त्यक्त्वा स्वीयमुपात्तमर्त्यनिवहश्रेयोव्रता धार्मिकाः ॥८६॥ भवन्ति सन्तः पमुक्तिलब्धये विभाव्य लोकं जलबुबुदोपमम् । नियम्य चित्तं परमात्मसंस्थितं विधाय तत् सिद्धिमवाप्नुवन्ति ये ॥८७॥ भार्यागिरो निगमवाक्यसमाः कलौ स्युस्तरमात् स निन्द्य इति कश्चिदुवाच धीरः । भार्या ब्रवीतु जननी तनुजा स्नुषा वा प्रोक्तं सयुक्ति यदि तलिगमोक्तितुल्यम् ॥८॥ धर्मं केचिदिहाऽर्थसाधनतया युञ्जन्ति तस्मात्कलिः निन्द्योऽयं बहुधेति पूर्वकविना प्रोक्तं तु चिन्त्यं पुनः । पौरोहित्यमभूत् कृतादिषु युगेष्वप्यर्थसंसाधनं वेदाध्यापनमेवमेव न ततो दोषः कलेरेव सः ॥८९॥ रङ्गे प्रदर्श्य 'कुचबाहुनितम्बनाभि निर्लज्जमेव मदिरारसपानलोलाः । याः प्रेक्षकान् विदधते मदनप्रसक्तान् ता देवताः कलियुगे किल सर्वयूनाम् ॥१०॥ याचन्ते धनमत्र केचन गवां रक्षार्थमन्ये शुनां केचिद् देवगृहाय केचन पुनर्विद्यार्थिगेहाय वा । यज्ञार्थं कतिचित् परे तु सकलान् यज्ञान् विरोद्धं जनाः करमैचित् किल हेतवे कलियुगे सर्वेऽपि वित्तार्थिनः ॥१॥ नारीणां नास्ति लज्जा हतकलिसमये वित्तसम्पादनार्थं पुम्भिः साकं व्रजन्ति प्रतिदिनमपि ता भूरि कार्यस्थलानि । गेहे स्थित्वा न पाकं पतिहृदभिमतं कल्पयन्ति प्रभूतं शुश्रूषन्ते न वृद्धान् स्वसुखपरवशा नाउर्भकान् पोषयन्ति ॥१२॥ कुटुम्बभरणेऽधुना भवति नैव शक्तः पुमान् करोमि च सहायतां सपदि तस्य वित्तार्जने । इति प्रकृतिकोमला यदि बिभर्ति नारी भरं
प्रशंसनमिहाऽर्हति प्रकटशक्तिरूपा हि सा ॥१३॥ १. द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इत्येकवद्भावः ।
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org