Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विधवा अपि कलिकाले परिणयमिच्छन्ति हन्त पुनरपि ताः । वृणते केचन पुरुषा धर्मविनाशे प्रमाणमिदमेव ॥७८॥ एषोऽन्यायो वादो यस्माद् विधुरा विवाहसन्नद्धाः । न विनिन्द्यन्ते सद्भिः वृद्धा अपि कन्यकाः प्रतीच्छन्तः ॥७९॥ वैद्यान विना कथमनन्तविधैर्विचित्र रोगैः पिशाचनिचयैरिव पीड्यमानाः । जीवेयुरत्र मनुजाः ससुखं चरन्तः ? तस्माद् भिषक् स्तुतिमिहार्हति नैव निन्दाम् ॥८०॥ राजा रणेषु हरिवद् रिपुभीकरोऽपि कृत्स्नां वहलपि महीं मणिवत्सलीलम् । व्याधिप्रपीडिततनुभिषजं प्रपद्य त्रायस्व मां करुणयेति करोति यानाम् ॥१॥ विद्वान् समस्तनिगमागमपारगोऽपि ब्राह्मीवशीकृतजनोऽपि कवीश्वरोऽपि । रोगप्रनष्टमतिशक्तिरुपेत्य वैद्यं बद्धाञ्जलिर्वदति रक्ष भिषग्वरेति ॥८२॥ चलच्चित्रं लोकान् नयति कुपथे दर्शयति तत् परं रागान्धानां चटुलचरितानि प्रतिदिनम् । बलाद् यूनां चित्ते मृदुनि च मृषास्वप्नजननात् तदत्यन्तं निन्द्यं कलिसमयचिह्नं सुधिषणैः ॥८३॥ मैवं किञ्चन वस्तु नैष भवति श्लाघ्यं च निन्द्यं स्वतो हरतं प्राप्य सतां यदस्ति सुगुणं तद् दोषि लब्ध्वा सताम् । अग्नि पावनहोमसाधनमसन् गेहस्य दाहाय चे युङ्क्ते किं तत एव तस्य भविता दूष्यत्वमग्नेर्वद ॥८४॥ समस्तजनता कलौ भजति काममर्थं तथा न धर्मकणिकां न वा विमलमुक्तिमाकाङ्क्षति । अतः सपदि नश्यति प्रथितपूरुषार्थस्थितिः करोति च नरान् समान विकलचेतनैर्जन्तुभिः ॥८५॥ मैवं सत्त्वगुणान्विता नरवराः विद्योतमानाः कलौ विद्यन्ते बहवोऽत्र धर्ममतुलं प्रोज्जीवयन्तः सदा ।
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90