Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दृष्ट्वा दुःखनिवारणस्य सरणिं बुद्धोऽभवद् यद्युगे तं लोकत्रयशोकनाशकमिमं कस्मात् कलिं निन्दथ ॥४७॥ यस्मिन् युगे सकलदीनजनावनाय क्रिस्तः क्षमानिधिरपारदयासमुद्रः । लब्ध्वा जनिं जगति देवसुतश्चचार तं के कलिं कृतधियस्त्ववधीरयन्ति ॥४८॥ पूर्वं केचिन्मुनीन्द्रा नभसि विहगवन्नारदाद्या विचेरुः ब्राह्मादीन् दिव्यलोकान् गुरुतरतपसा प्राप्नुवन्नित्यशृण्म सत्यं वा कल्पना वा तदिति न तु वयं शक्नुमोऽद्याऽभिधातुं मर्त्यः साधारणोऽपि प्रभवति डयितुं व्योम्नि तुर्ये युगेऽस्मिन् ॥४९॥ पुरा रामो जित्वा दितिजनूपतिं रावणमथो विमानं तस्यैव स्ववशमधिरुह्याऽऽगत इति । प्रजाः शृण्वन्ति स्माद्भुतकथामद्य तु कलौ विमानारुढास्ता निखिलभुवने यान्ति ससुखम् ॥५०॥ कृते युगे तु केचिदेव वेदमध्यगीषत प्रकाशमाप नैव भूयसां तदा मतेर्बलम् । कलौ युगे सुविद्यतामुपार्जितुं न कस्यचित् सविघ्नताऽस्ति तद्वरं कलिं हि मन्महे वयम् ॥५१॥ पुत्रास्त्यजन्ति पितरौ वनिताङ्घिदासाः हिंसन्ति केचन वधूर्वरदक्षिणायै । निजन्ति काश्चन पतीन् विटमोहनुलाः क्रीडा कलेजगति नूनमियं प्रवृत्ता ॥५२॥ पुत्रा भवन्ति च कलौ वरिवस्यया ये सन्तोषयन्ति पितरौ विनयावनम्राः । द्विवान् निरीक्ष्य कुसुतान् सकला न निन्याः खण्ड्या न कण्टक भयाद् व्रततिः सुमाढ्या ॥७३॥ लोके भवन्ति कतिचिद् धनकाम्यया ये पत्लीमनन्यशरणामदया दहन्ति । नैतावता सकलभर्तृगणो विगाः पत्नीप्रियाश्च पतयः शतशो भवन्ति ॥५४॥
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90