Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International
चार्वाको निगमान् निनिन्द नितरां निश्चित्य नैरात्म्यकं जाबालि : पितृकार्यमर्थरहितं ब्रूते स्म रामं प्रति । कृष्णो नैव हरिर्हरिस्त्वहमिति प्रोवाच वै पौण्ड्रको नास्तिक्यं सकले युगेऽस्ति न कलेर्वैशिष्ट्यमेतत् पुनः ॥३९॥ सत्पात्रं लभते न किञ्चिदपि तु प्राप्नोत्यपात्रं धनं मूर्खः संसदि शस्यते श्रुतधरो विद्वानवज्ञायते । मिथ्यावादपटुः स्तुतेः पदमहो सत्याश्रयो निन्द्यते सर्वं वै कलिवैभवं न करवै वैफल्यचिन्तामहम् ॥४०॥ चत्वारो ह्याश्रमाः स्युर्विधिवदनुगता ब्रह्मचर्यं गृहित्वं वानप्रस्थं यतित्वं प्रकटमिति सदा धर्मविद्भिः प्रणीताः । तेषां नैव व्यवस्था भवति कलियुगे मिश्रणालोकवृत्तेः स्वैराचाराच्च नृणां न च भवति ततो मोक्षसिद्धिर्युगेऽस्मिन् ॥४१॥ इत्याक्षेपे समाधिः स्वयमिह भवति प्रेप्सवोऽल्पा हि मोक्षं तस्याऽसिद्धिर्न दोषो बहुषु कतिचनैवाऽऽप्नुवन्ति स्म तं प्राक् । कालस्यैवाऽऽनुगुण्याद्धरिपदकमले भक्तिरात्यन्तिकी वा तत्सान्निध्यं मुमुक्षून्नयति कलिरतो नैव निन्द्यः सुधीभिः ॥ ४२ ॥ वर्णानां न व्यवस्था भवति कलियुगे, सर्व एव प्रवृत्ताः स्वेच्छाचारे, यथेच्छं विवहति पुरुषो योषितं कामवश्यः । एतस्मात्कारणाद् द्राग् भजति समजतां शास्त्रदृष्ट्या समाजः साङ्कर्यं पातहेतुर्भवति जगत इत्युच्यते कैश्चिदुच्चैः ॥४३॥ चातुर्वर्ण्यं विभक्तं न खलु भगवता जन्ममात्रेण नृणां दृष्ट्वा कर्माणि तेषां गुणमपि सकलं निश्चितस्तेन भेदः । तस्माल्लोके मनुष्या गुणपरिगणनां संविधायाऽनुरूपां कन्यां स्वीकुर्वते चेत् कथमिव भवति सङ्करो दोषहेतुः ? ॥ ४४ ॥ पराशरो नाम मुनिर्बभूव स्मृतिं पवित्रामपि यच्चकार । दाशस्य कन्यां परिगृह्य सोऽयं व्यासं समुत्पादयति स्म विप्रम् ॥४५॥ तामेव कामप्रतिनुन्नचेताः क्षत्रोऽपि वव्रे किल शन्तनुः प्राक् । तद्वापरे जातमभून्न किं वा साङ्कर्यमित्यत्र बुधा वदन्तु ॥ ४६ ॥ सिद्धार्थः करुणामयो निजगृहं राज्यं च पत्नीं सुतं
. त्यक्त्वा लोकहिताय काननमगात् सौख्यं विहायाऽखिलम् ।
२३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90