Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ रिपुर्भवति मित्रवद् भवति शारदाऽन्तःस्थिता अपारभवसागरप्रवहणं तु यस्त्वां भजेत् ॥१६॥ व्रजन्ति विपदस्ततो झटिति सम्पदस्तं श्रयन्त्यनन्तसुखभुक् तदा स इति किं वृथाऽन्यद् ब्रुचे ॥ सुरासुरसुवन्दिते सकलशर्मसम्पादके त्वदीयचरणाम्बुजे भवति यस्य भक्तिर्दृढम् ॥१७॥ शिखरिणी) ज्वलनानाकष्टे कलिकलुषतो दुर्दिनतमे परिभ्रष्टे मार्गे सततवसता मोहतमसा ॥ जाव्याघीभीमे विषयविषकुजैः परिवृते स मे पार्यो भूयाच्छरणमिह संसारविपिने ॥१८॥ अघजातोद्भूतप्रबलतरदुःखानलभरप्रदग्धान्तवृत्तेर्गतगुणततेर्भव्यभविनः ॥ असारे संसारे भवति शरणं यस्य चरणं स्तुवे पाच गौडीपुरपतिमहं तं प्रतिदिनम् ॥१९॥ अबुद्धिर्मन्दात्मा शमदमदयाद्यैर्विरहितो गुणैर्नित्यं पार्श्वस्तवनविमुखस्तेऽन्यजनुषि ॥ तथाऽपि त्वं बाले मयि जिन कृपां चेत्तु तनुषे मदन्यो धन्य: को भुवि दिवि तदाऽनन्यशरणे ॥२०॥ त्रिलोकीसंराजे समवसरणे स्वर्णरचिते यथौचित्यं स्थाने निविशति गणे सदिविषताम् ॥ सुखश्रेण्या वाण्या शिवसुखमनन्तं दिशति यः स मे पावो दत्तात् स्मृतिपथमुपेतः शमसुखम् ॥२१॥ तपोभिः किं किं तैरसमसमयाभ्यासकलितैः क्रियाणां कष्टैः किं किमिति विरसाहारकरणैः ॥ विवेकैरेकैः किं किममरसुखैर्दुःखकलितैस्तवैकं मे भूयाच्चरणमिह शश्वत्तु शरणम् ॥२२॥ जगन्मायामूढं भवभयविभीतं समवितुं त्वदन्यो धन्यः को भवति भुवने पूर्णविभवः ॥ त्वमेवाऽतस्त्रातस्विभुवनपते ! मामपि पम् सदा दक्षो रक्षोद्गतभयमनीशं त्वशरणम् ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90