Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(स्रग्धरा)
तलमपि मृदुरक्तं यस्य नित्यं तदीज्यं सविनयमथ वन्दे पादयुग्मं तवेश ! ॥३१ ॥ प्रतिपलमिह मानं त्वायुषो नाशमेति शिथिलयति जरान्ते मन्दिरं चेन्द्रियाणाम् ॥ इति बत शतकृत्वश्चिन्तयित्वा त्वरस्व भज भज परभक्त्या, मित्र गौडीशपार्श्वम् ॥३२॥ जयति जयति गौडीपार्श्वनाथ जिनेन्द्रो जयति जयति बिम्बं तस्य देवस्य नित्यम् ॥ जयति जयति धन्यस्सोऽपि भक्तस्तयोर्य इह जगति किमन्यद्धन्यमावर्णनीयम् ॥३३॥
प्रोद्यत्कर्मानिलौघप्रबलतरदुरावेगसद्यो निरोधे स्थूलाद्रीयन् प्रकृत्या जगति निजजनान् सान्त्वयन् शान्तिवृष्ट्या ॥ सर्वत्राऽऽपातरम्ये विषयसुखरसे दापयन् प्रीतिरीतिं नित्यं पायादपायात्पुरुषपरफलप्रापकः पार्श्वनाथः ॥ ३४ ॥ त्वं चित्त ! ब्रूहि सत्यं मधुरमधुदधिस्वच्छपानीयदुग्धद्राक्षापीयूषपानं कृतमिह बहुधा कर्मबन्धप्रसादात् ॥ कर्मोच्छेदैकहेतोः कथय मधुरिमा यस्त्वयाप्तोऽशमात्रं गौडीशस्य स्तुतौ स भ्रमणरसिक किं दृष्टपूर्वोऽपि तेषु ||३५|| दैवाद्गौडीशनाथं भवरटनपटो ! स्वीयवृत्त्योपलब्धं
किं निःशङ्कं यथेष्टस्मृतिपथमनिशं नो करोष्यज्ञ ! चित्त ! | क्रोधाद्यास्त्वाममित्रं निजविमुखतया चेद्विजानीयुरेते कुर्युः किं त्वां तदा भो जिनपतिविमुखं स्वीयदुष्टप्रचारैः ॥ ३६ ॥ ॥ अथ कविनामगर्भश्चक्रबन्धः ॥
(शार्दूलविक्रीडितम्)
Jain Education International
यस्सत्त्वैकहितः सतां वितनुते पार्श्वस्स सौख्योदयम् शोभां भास्करसोदरां सुतनुते भव्याब्जकोशोद्भिदि ॥ विज्ञानप्रविदानपण्डितवरो रागोरुनागोद्धरिर्जन्मार्त्तिप्रविभेदकोऽग्ग्रतनुको निर्वेदको रक्षतु ॥३७॥
६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90