Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 4
________________ वाचकानांप्रतिभावः नन्दनवनकल्पतरोः प्रशंसा नन्दने वने कल्पतरुरयम् । नन्दितद्विजो भवतु सर्वदा ॥ पञ्चविंशतः पत्रिका त्वियम् । मोददायिका लसतु भूतले ॥१॥ जिनतीर्थंकरवचनविभूषित ! । विश्वविशालविचारसुपूरित ! ॥ सज्जनमानसमोदसमन्वित ! । नन्दनवनकल्पतरो ! त्वं भव ॥२॥ विद्वल्लेखनकुसुमविराजित । विश्वोन्नतिपथदर्शनसंस्थित ! | दुर्जनदुर्गुणनाशसमन्वित ! । नन्दनवनकल्पतरो ! त्वं भव ॥३॥ वसुधातलमध्यस्थितभास्कर ! । जनमनसंस्थितध्वान्तनिवारक ! ॥ स्वकिरणजालविभूषितभूतल ! । नन्दनवनकल्पतरो ! त्वं ! भव ॥४॥ राकापूर्णनिशाकरशीतल !। सुन्दरज्योत्स्नानन्दप्रदायक ! ।। जगजनहितसम्पूरितसुन्दर ! । नन्दनवनकल्पतरो ! त्वं भव ।।५।। विद्वान् महाबलेश्वर शास्त्री बेङ्गलूरु-५६००८५

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 128