________________
वाचकानांप्रतिभावः
नन्दनवनकल्पतरोः प्रशंसा
नन्दने वने कल्पतरुरयम् । नन्दितद्विजो भवतु सर्वदा ॥ पञ्चविंशतः पत्रिका त्वियम् । मोददायिका लसतु भूतले ॥१॥
जिनतीर्थंकरवचनविभूषित ! । विश्वविशालविचारसुपूरित ! ॥ सज्जनमानसमोदसमन्वित ! । नन्दनवनकल्पतरो ! त्वं भव ॥२॥
विद्वल्लेखनकुसुमविराजित । विश्वोन्नतिपथदर्शनसंस्थित ! | दुर्जनदुर्गुणनाशसमन्वित ! । नन्दनवनकल्पतरो ! त्वं भव ॥३॥
वसुधातलमध्यस्थितभास्कर ! । जनमनसंस्थितध्वान्तनिवारक ! ॥ स्वकिरणजालविभूषितभूतल ! । नन्दनवनकल्पतरो ! त्वं ! भव ॥४॥
राकापूर्णनिशाकरशीतल !। सुन्दरज्योत्स्नानन्दप्रदायक ! ।। जगजनहितसम्पूरितसुन्दर ! । नन्दनवनकल्पतरो ! त्वं भव ।।५।।
विद्वान् महाबलेश्वर शास्त्री
बेङ्गलूरु-५६००८५