Book Title: Nandanvan Kalpataru 2004 00 SrNo 13 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ अनुयोगाधिकारचारित्रं कीर्तिधृतं शास्त्ररत्नसारम् । शीलशशिसमुदयकारि भविकं तनुतां धर्मणः स्थापनायै ॥७॥ श्रीवीरचित्रस्तुतिर्धत्ते चित्रं सरसं वस्तुभी रस्यैः । प्रवालाभासो मणिषु रम्योऽप्याभासत्वेऽर्थक्रियाकारी ॥ पान्थस्य वर्षावधूसपर्या निवेशिता नन्दने सप्रणयम् । सादरं तत्सत्कृतमिह पथिको वेत्त्याषाढ आसन्ने कुरुषु ॥ संस्कृतशारदार्चनसुदीक्षा लेखा इह सम्प्रेषणसुदक्षाः । पादाकुलसंहृतप्रतिभावः कल्पमसौ भजताद्विनयाद् ॐ ॥१०॥ . सप्रश्रयबहुमानं भवदीयः (सुरेन्द्रमोहनो मिश्रः) ॥ तमसो मा ज्योतिर्गमय । व GG मान्या वदान्याः श्रीमन्तः ! प्रणतिपुरस्सरं प्रणामाञ्जलयः । श्रद्धयश्रीदेवर्षिकलानाथशास्त्रिसविधे भवद्भिः प्रकाशितां 'नन्दनवनकल्पतरु' नाम्नी - संस्कृतपत्रिका दर्श दर्शं परमप्रमोदास्पदं सञ्जातं मन्मनः । अद्यतनीयसमये संस्कृतसेवाकार्य महत्तरं सुदुर्लभञ्च । भावत्कः प्रो. ताराशंकर शर्मा आचार्य एवम् अध्यक्ष साहित्य-विभाग, राजस्थान संस्कृत विश्वविद्यालय जयपुर 11३. पादाकुलकमिति मात्रासमकवृत्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 138