SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अनुयोगाधिकारचारित्रं कीर्तिधृतं शास्त्ररत्नसारम् । शीलशशिसमुदयकारि भविकं तनुतां धर्मणः स्थापनायै ॥७॥ श्रीवीरचित्रस्तुतिर्धत्ते चित्रं सरसं वस्तुभी रस्यैः । प्रवालाभासो मणिषु रम्योऽप्याभासत्वेऽर्थक्रियाकारी ॥ पान्थस्य वर्षावधूसपर्या निवेशिता नन्दने सप्रणयम् । सादरं तत्सत्कृतमिह पथिको वेत्त्याषाढ आसन्ने कुरुषु ॥ संस्कृतशारदार्चनसुदीक्षा लेखा इह सम्प्रेषणसुदक्षाः । पादाकुलसंहृतप्रतिभावः कल्पमसौ भजताद्विनयाद् ॐ ॥१०॥ . सप्रश्रयबहुमानं भवदीयः (सुरेन्द्रमोहनो मिश्रः) ॥ तमसो मा ज्योतिर्गमय । व GG मान्या वदान्याः श्रीमन्तः ! प्रणतिपुरस्सरं प्रणामाञ्जलयः । श्रद्धयश्रीदेवर्षिकलानाथशास्त्रिसविधे भवद्भिः प्रकाशितां 'नन्दनवनकल्पतरु' नाम्नी - संस्कृतपत्रिका दर्श दर्शं परमप्रमोदास्पदं सञ्जातं मन्मनः । अद्यतनीयसमये संस्कृतसेवाकार्य महत्तरं सुदुर्लभञ्च । भावत्कः प्रो. ताराशंकर शर्मा आचार्य एवम् अध्यक्ष साहित्य-विभाग, राजस्थान संस्कृत विश्वविद्यालय जयपुर 11३. पादाकुलकमिति मात्रासमकवृत्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy