________________
वाचकानां प्रतिभावः
डॉ. सुरेन्द्रमोहनो मिश्रः उपाचार्यः, संस्कृतपालिप्राकृतविभागे, कुरुक्षेत्रविश्वविद्यालये, कुरुक्षेत्रम् (हरियाणा)
॥श्रीः।। शिवैकसङ्कल्पेषु मुनिवरेषु प्रणतिस्तवकपुरःसरमिदं वितन्यते
दृष्टा मे पथिलस्य नन्दनवने सा द्वादशी शाद्वले प्रीत्या श्यामलकोमला सुमफलैः शाखा नवीनोदया । शीलेन्दप्रियकीर्तिसन्मुनिवरैर्भानोरुदीच्यायने । संसेव्या मुदमादधत्यवितथं सौहित्यसाहित्यदा ॥१॥ निष्ठा संस्कृतभारती-विकसिता या भारती सेवितुम् संस्कृत्या जननीं भुवः प्रतिभुवं सा वन्दनीया सताम् । मौलं मानवसभ्यताकुलतरोर्या बिभ्रती सव्रता सा ब्राह्मी किल संस्कृता नहि कथं स्यात्प्रेयसे श्रेयसे ॥२॥ मुनिधुरन्धरविजयानुवदनं सुखसर्जनं चमत्कृतिसदनम् । सरससहजसुरभाषाकवनं भवनं कस्य न निर्वृतेर्मदनम् ॥३॥ सुकविर्जगन्नाथो हि विरलो हंसानुत्प्रेक्षते हा हृदये । दिग्वलयश्रीस्तमसा लूना लीना हंसा वाऽऽरुणोदयम् ॥४॥ आभाणकजगन्नाथो जगति मनुजजीवनदृष्टिं सूत्रयति । कार्णाटकोविदमर्मजन्मा विष्णुंसोमस्मारको भाति ॥५॥ अहिंसा साऽऽर्यधर्मो भारते तगीजमभयं धर्मसूत्रम् । कपिल-वीर-सुगतादिदेशितं कीर्तिनिगदितं विश्वशान्त्यै ॥६॥
59
१. विष्णुगुप्तश्चाणक्यः २. सोमदेवो राजनीतिसूत्रकार:
Jain Education International
For Private 5 Personal Use Only
www.jainelibrary.org