Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
GOROSC
८ प्रस्तावः
श्रीगुणचंदाचेव तस्स गुणकारितणओ, गामसम्भावे चिय सीमासफलत्तणओत्ति, तम्हा अन्नं किंपि धम्म परिकहेसु, सूरिणाभागापमारचना भणियं-आउसंतो! न जुजइ तुम्ह एवं वोत्तुं, जो इहलोयपडिवद्धपुरिसवयणमेयं जन्नकजे पसुविणासो धम्मोत्ति,
पालककथा कहमेयंति?, बुच्चइ-'आत्मवत् सर्वभूतानि, यः पश्यति स पश्यतीति पारमार्थिकमुनिवचनात् , जइ पुण जीववि॥ ३१७॥ णासे धम्मो ता मच्छबंधलुद्धयाइणो सग्गमि वचेजा। जं च सवन्नुणो वेदेसु न कहियत्ति वुत्तं तंपि वेयरहस्सा
हा निसामणाओ, यतस्तत्रैव शान्त्युद्घोषणाग्रस्तावे उक्त-ॐ लोकप्रतिष्ठितान् चतुर्विंशतिं तीर्थकरान् ऋषभायान् । वर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । ॐ पवित्रमग्निं उपस्पृशामहे, येषां जातं सुजातं येषां वीरं सुवीरं ही
येषां नग्नं सुननं ब्रह्म सब्रह्मचारिणो उचितेन मनसा अनुदितेन मनसा देवस्य महर्षिभिर्महर्पयो जुहोति, याज-11 18| कस्य जनस्य च एषा रक्षा भवतु शान्तिर्भवतु वृद्धिर्भवतु तुष्टिर्भवतु खाहा” एवं च पसिद्धेसु सवत्थपइट्ठिएमा।
सबन्नुसु अभावकप्पणं महासंमोहो। जं च कहियं विजमाणपयत्थे चेव परिमाणं जुजइ एयपि अणुचियं, असंतेवि ।। अत्थे आसवनिरोहभावाओ पच्चक्खाणं गुणकरं चेव, ता भो महाणुभावा! असेसदोसग्गिसमणघणसरिसं सबन्नुमयं
अमयं व पियह अजरामरत्तकर, मुंचह मिच्छत्तमोहसंपसूर्य कदासयविसेसं, मज्झत्थत्तणमवलंबिऊण चिंतेह पर- ॥३१७॥ 1 मत्थं, जचकणगं व कसछेयतावपमोक्खबहुपरिक्खाहिं सुपरिक्खिऊण धम्म सम्मकरं सम्ममायरह । एवं च सूरिणा
पन्नत्ते लहुकम्मयाए पडिबुद्धा ते महाणुभावा, पडिवन्नो भावसारं जिणधम्मो, गहियाई अणुवयाई, 'अंगीकयाई18
ORCष्टर

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708