Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नईओ, नवहरियसहलं जायं धरणिमंडलं, नियनियगेहाइसु अल्लीणो पहियसत्थो, बहलचिक्खलोलत्तणेण दुग्गमीहूया भूमिमग्गा, तओ सो गंतुमसमत्थो तत्थेव य छाइऊण ठिओ, अन्नदिवसे य चरमाणाणं तुरंगमाणं अणुमग्गहा लग्गो जाव कित्तियपि भूभागं वच्चइ ताव गिरिगुहागओ एगचलणोवरिनिहियसवंगभारो धम्मनिचओव मुत्तिमंतो!
उपसंतपरोप्परवेरेहिं हरिहरिणसङ्कलसूयरपमुहतिरिएहिं परिचत्तचरणपाणिएहिं उवासिन्जमाणो चउमासतवोविसेसं पडिवन्नो दिट्ठो अणेण अजसमिओ नाम चारणो मुणिवरो, तं च दटूण परमविम्हयमुबहतेण चिंतियं सागरदत्तेण
अहो अच्छरियमच्छरियं जमचंतदुवसत्तावि एवमेयं महामुणिं पज्जुवासंति, न सबहा हवइ एस सामन्नविकमो, ता, हादसणमवि एयरस पवित्तयाकारणं, किं पुण विसेसवंदणंति समुच्छलियनिन्भरभत्तिपन्भारनिस्सरंतरोमंचो समीचे
गंतण पंचंगपणिवायपुरस्सरं निवडिओ से चलणेसु, मुणिणावि उस्सग्गं पाराविऊण भवोत्तिकाऊण धम्मलाभेण
पडिलाभिओ एसो, तओ हरिसवियसियच्छिणा भणियं सागरदत्तेण-भयवं ! किमेवं अइदुक्करं समायरह तुम्भे तवं ? किं हवा निवसह एवंविहे एगंतवासे?, को वा फलविसेसो एयस्स दुरणुचरागुट्ठाणस्स ?, मुणिणा भणियं-भो महाणुभाव! |
एयस्स अवस्सविणस्सरस्स सरीरस्स एस चेव लाभो जमणुविजइ संजमो, एसो य मणसो एगत्तीकरणमंतरेण न सम्म । तीरइ काउं, अओ एगंतवासो सुतवस्सीहिं सेविजइ,जं च तए भणियं-किमअस्स फलं?, तत्थ सुंदर! निसामेसु।
नरतिरियाइदुग्गइनिवायसंभवसुतिक्खदुक्खाई। दोगचवाहिवेयणजरमरणपमोक्खवसणाई ॥१॥
NARENDEREDMISROEMEDIEmmamreesmeeramesmamarensem i-RABAR

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708