Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 695
________________ श्रीगुणचंद महावीरच० ८ प्रस्तावः --X-2CCCCTOR भगवतो Id गमनं. कब चिरभवपरंपरापरिचिओ सि चिररूढगाढनेहोसि । तं मे गोयम ! जेणं तेण न ते जायई नाणं ॥१॥ गौतमस्याअइथेवसंथवुत्तोऽवि नेहभावो दुमिल्लओ होइ । किं पुण बहुकालन्नोन्नतुलसवाससंजणिओ ? ॥ २ ॥ श्वासनं एत्तो थिय विणिहयनायगब सेणाहयंमि मोहम्मि। कम्मावली दलिजइ लीलायच्चिय समग्गावि ॥ ३॥ 1 मिथिलाता नेहपसरमुछिदिऊण मज्झत्थयं समायरसु । मोक्खभवाइसु किर परमसाहुणो निष्पिहा होति ॥ ४ ॥ इय भणिए जयगुरुणा सविणयपणओ तहत्ति भणिऊण । पडिवजइ तं वयणं गोयमसामी मुणिवरिंदो ॥५॥ एवं गोयमसामी संबोहिऊण विहरिओ तत्तो जयगुरू । अह परिभमतो गामागरनगरसुंदरं वसुंधराभोग कमेण पत्तो मिहिलापुरिं, समोसढो य माणिभद्दाभिहाणमि चेइए, समागया ससुरासुरावि परिसा, सिट्ठो य भगवया । अभयप्पहाणमूलो अलियवयणविरइप्पहाणो परधणपरिवजणमणहरो सुरनरतिरियरमणीरमणपरंमुहो आकिंचणगु-181 गग्यविओ समणधम्मो, तहा पंचाणुचयपरियरिओ गुणवयतियालंकिओ चउसिक्खावयसमेओ सावयधम्मो यो । तं च सोऊण बुद्धा वहवे जंतुणो, केऽवि गहियसामन्ना अन्ने पडिवन्नदसणा जायत्ति । एत्यंतरे गोयमसामी परेणं ॥३३६ ॥ विणएणं पणमिऊण जयगुरुं भणइ-भयवं! महंत मे कोऊहलं दूसमाए सरूवसवणविसए, कुणह अणुग्गहं, साहह है। जहाभाविरंति, भणियं जिणेण-गोयम ! भाविरमवि दूसमाए वुत्तंतं साहिजंतं एगग्गमणो निसामेपु RESTEG-25

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708