Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
५७ महा०
1
निवाण are पंचमरओ उ दूसमा होही । ती वसा भवोऽवि हु न जणो धम्मुजमं काही ॥ १ ॥ परोपकारिणो बहुपरिग्गहासत्ता । वह्निस्संति न सम्मं बाहुलेणं सधम्मंमि ॥ २ ॥ पासंडिणोऽवि नियनियगंथत्थपरंमुहा मयणमूढा । पम्मुकधम्मकम्मा ओलग्गिएसंति राईणं ॥ ३ ॥ पायलोगो मोतुं कुलमेर तेसु तेसु कजेसु । अचंतगरहिएसुवि वट्टिस जीविगाहेउं ॥ ४ ॥ अत्यपिया य अइदप्पिया य परछिदपेच्छणपरा य । पीडिस्संति जगोहं पयंडदंडेहिं नरवणो ॥ ५ ॥ एकजणणीपसूयावि भाइणो जगगदवलोभेण । अन्नोन्नजीवधायं काउं दढमभिलसिस्संति ॥ ६ ॥ धम्मच्छलेण पावं विमूढमणो समायरिस्संति । पसुमेहकुवखणणाइएस कम्मेसु वर्द्धता ॥ ७ ॥
भूयभविस्सत्थे य विन्नाणं देवयावयारो वा । विजा सिद्धी य वरा बाहुलेणं न होर्हिति ॥ ८ ॥ उम्मम्गदे णामग्गना सणावं चणाभिरयचित्ता । गुरुणोऽवि जहिच्छाए धम्मायारं चरिस्सति ॥ ९ ॥ तविहिंति खरं रविणो नो वरिसिस्संति समुचियं मेहा । रोगायंका मारी य विदविस्संति जणनिवहं ॥ १० ॥ उस्सखलखलजणहीलणाहिं अणिभित्तऽणत्थघडणाहिं । पाविस्सर खण मे तंपि नेव सोक्खं विसिटुजणो ॥ ११॥ वाससहस्सा इह एकवीस जाव दोस परिहीणं । दुप्पसहतं चरणं पचित्तिही भरहखेत्तंमि ॥ १२ ॥ इस संखेषेण तुज्झ गोयम ! मए समणुसिद्धो । दूसमकालसमुत्थो बुतो भवभयजणगो ॥ १३ ॥

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708