Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 705
________________ स श्रीगुणचंद महावीरच० RRORS कृत्प्रशस्ति ८ प्रस्तावः ।। ॥३४१॥ असिवसमणदक्खो पाणिणं कप्परुक्खो, जयइ जयपयासो पासनाहो जिणेसो । तयणु जयइ वाणी दिवपंकेरुहत्था, सुयरयणधरित्ती पंकयालीणहत्था ॥ ८५ ॥ इय जिणवरवीरस्सऽट्ठमो ताव वुत्तो, परमपयपयाणो नाम पत्थाव एसो। चरियमवि समत्तं एयसंकित्तणाओ, हवउ सुहकरं वो नूणमाचंदसूरं ॥ ८६ ॥ एयं वीरजिणेसरस्स चरियं जे भावसारं जणा, वक्खाणंति पढेति निचलमणा निचं निसामिति य। तेसिं इविओगऽणिट्ठपडणादोगचरोगावया-पामोक्खं खयमेइ दुक्खमखिलं सोक्खाणि वद्धति य॥८७॥ ॥ ग्रंथागं. १२०२५ ॥ शुभं भवतु श्रीसंघस्य ॥ बESAR6* -CAREERECENE - यावलवणसमुद्रो यावन्नक्षत्रमंडितो मेरुः। यावचन्द्रादित्यौ तावदिदं पुस्तकं जयतु ॥ इति श्रेष्ठि-देवचन्द लालभाई-जैनपुस्तकोद्धारे ग्रंथाङ्कः ७५॥

Loading...

Page Navigation
1 ... 703 704 705 706 707 708