Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 685
________________ - - - श्रीगुणचंद तेण भणिय-भहे ! पइदिणभिक्खाभमणेण नट्ठा मे बुद्धी, ता तुमं चेव साहेसु को एत्थ पत्थावे दबजगोवाउत्ति ?, सेडुक तीए भणियं-गच्छ, पत्थिवं ओलग्गेसु सवायरेण, न तं विणा अवणिजइ दालिदंति वुत्ते सो पइदिणं कुसुमहत्यो द्विजकथा, ८ प्रस्तावः पस्थिवं ओलग्गिउमाढत्तो, अन्नया य अणुकूलयाए विहिणो से विणयमवलोइऊण तुट्ठो राया, भणियं च तेण-भो । ॥३३१॥ भण! मग्गसु जहिच्छियंति, तेण भणियं-देव! बंभणि आपुच्छिऊण मग्गामि, अणुमन्निो रन्ना गओ गेहमि, AI भणिया वंभणी-भद्दे ! तुट्ठो राया, ता साहेसु किमहं पत्थेमि ?, तीए भणियं-पइदिवसमग्गासणे भोयणं दीणारं ।। दक्खिणाए दिणमझे एगवारं ओसारयं च पत्थेहि, एत्तियमेत्तेण चेव तुज्झ पओयणं, किमन्नेण किलेसायासनिबंधणेण अहिगाराइणत्ति ?, पडिस्सुयमणेणं, निवेइयं च एवं रनो, पडिवन्नं च तेण, एवं च राइणो पुरो पइदिणं । मुंजमाणो जाओ सो महाधणो, रायाणुवित्तीए य पइदिणमामंतिजइ भोयणकरणे य मंतिसामंतेहिं, दक्खिणालोभेण ! यसो गले अंगुलीपखेवपुवयं पुत्वभुत्तभोयणं वमिऊण पुणो पुणो अवरावरगिहेसु मुंजमाणो गहिओ कुछवाहिणा, संभिन्ना सवेवि तस्स सरीरावयवा, दुईसणोत्ति पडिसिद्धो राइणा, तहाणे से पइटिओ जेद्वत्तो, सो य रायउलंमि भोयणं लहइ, इयरो य वेलाए भोयणमेत्तमवि अपावमाणो पुत्तेहिं एगंतपरिचत्तो परिभूयमप्पाणं कलिऊण हिययंतो ।। है। अमरिसमुबहतो चिंतेइ-अहो अकयन्नुओ खलसहावो य पुत्ताइपरियणो जेण मं एवं परिभवइ, ता तहा करेमि जहा है। एयस्सवि एसा अवस्था हवइत्ति चिंतिऊण वाहराविओ तेण जेट्टपुत्तो, भणिो य-बच्छ! वहुरोगभरविहुरियस्स। SSC CG-RSSC-

Loading...

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708