Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 688
________________ हारजजरियसरीरो सुहज्झवसायवसेण मओ समाणो दडुरके विमाणे देवत्तणेणमुप्पो , अवहिमुणियपुवघइयरो य है। मम वंदणत्थं आगओ । ता देवाणुप्पिया! न एस कुट्ठी, किंतु-सुरोत्ति ॥ C सेणिएण भणियं-भयवं! कीस पुण इमेण मया छीए भणियं-जीव, अभयकुमारेण छीए-जीव वा मर वत्ति, कालसूयरिएण छिकिए-मा जीव मा मर, तुम्भेहिं छीए भणियं-मरसुत्ति, जयगुरुणा जंपियं-मुणासु एत्थ कारणतुमं हि जीवमाणो रजसुहमुव जसि, मरणे य नरयं गमिस्ससि, अओ अणेण महाणुभावेण भणियं-जीवसुत्ति । अभयकुमारोऽवि धम्मनिरतत्तणेण सावजवजणरई ता तस्स जीवमाणस्स रायलच्छिभोगो मयस्सवि सुरसोक्खलाभो, अओ जंपियं जीव वा मर वत्ति, कालसोयरिओऽवि जीवमाणो अणेगनिरवराहपाणिगणघायेणण बहुं पावम-18 जिणइ, मओ पुण नियमा नरयगामी, तेण भणियं-मा जीव मा मरत्ति, अवि य अइदुट्ठकम्मवसओ अवस्स गंतव नरयठाणेण । नरनाहाईण परं जीवियमेकं हवइ सेयं ॥१॥ तवनियमसुट्ठियाणं कल्लाणं जीवियपि मरणंपि । जीयंतऽजंति गुणा मयावि पुण सोग्गई जंति ॥ २॥ अहियं मरणं अहियं च जीवियं पावकम्मकारीणं । तमसंमि पडति मया वरं वहुंति जीवंता ॥३॥ । जंच मए छीयंमि मरसुत्ति भणियं तत्थवि इमं निमित्तं-तुम किमिह मचलोए विविहावयानिवासभूए वससि ?, 18 न माणुस्सं विग्गहमुज्झिऊण एगंतसुहं सिवं गच्छसित्ति । 45-56-256-56456256056456256056-25

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708