Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रताप
गुणचंद 15/ कुमारधन्नयसालिभहखंदयसिवपमुहं भवजणं पचाविऊण चंपापुरि वर्चतो विनविओ सालमहासालरायरिसीहि-12
गागल्यादि हावीरच०सामि! तुम्हाणुण्णाए अम्हे पिढिचंपाए जामो, जइ पुण तहिं गयाण सयणवग्गस्स सम्मत्ताइलाभो जायइत्ति बुत्ते शालागि
गोअमसामी नायगं तेसिं दाऊण मुवणिकबंधवो गओ चंपापुरि, तहिं च पुचकमेण विरइयंमि समोसरणे निसन्नो । केवलं. जयगुरू, आगओ चउबिहो देवनिकाओ नयरजणो य, पत्थुया तित्थाहिवइणा धम्मदेसणा, तत्थ केणइ पत्यावेण । सामिणा इमं वागरियं-जो नियसत्तीए अट्ठावयं विलग्गइ सो तेणेव भवेण सिज्झइ, इमं च सोचा विम्हियमणा देवा ।
अन्नमन्नस्स कहिउँ पत्ता । इओ य गोअमसामी पिटिचंपाए नयरीए सालमहासालाणं भगिणीसुर्य गागलिनरिंदं जणPणीजणगसमेयं पञ्चाविऊण इयरजणं च धम्मे ठाविऊण चंपानयरीहुत्तं गंतु पयट्टो, तेसिं च सालमहासालाणं अम्मापि-11
उसमेयस्स गागलिमुणिणो य सुहज्झाणवसाओ समुप्पन्नं केवलं नाणं, एवं ताणि उप्पन्ननाणाणि अलक्खियसरूवाणि/2I मगंमि इति । अह गोअमसामी तं जयगुरूबइठं अट्ठावयारोहसिद्धिलाभरुवं देवपवायं सुणेइ, तेण य विम्हियहियो । पत्तो जिणंतियं, तो तिपयाहिणापुवगं पणमिऊण जयगुरुं जाव मग्गओ पलोयइ ताव सालमहासालाइणो सामी ,
15॥३३४॥ पयक्खिणेउं 'नमो तित्थस्स'त्ति भणित्ता केवलिपरिसाभिमुहं पढ़िए दद्गुण भणइ-भो भो कहिं वचह?, एत्तो एह, 15सामी वंदहत्ति, सामिणा भणियं-गोअम! मा केवली आसाएहि, ताहे सो खामेइ, संवेगमुवगओ चिंतेइ य-अहो है इमेहिं महाणुभावेहिं थेवपवजापजाएणवि पावियं पावणिज, अहं पुण सुचिराणुचरियसामन्नोऽवि न केवलालो-181

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708