Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 672
________________ ५५ महा० कओ सागरदत्तेण दिसिगमणसंखेवो, जहा अज्ज अहोरतंपि न गेहाओ वाहिं नीहरिस्सामित्ति, एत्थ य पत्थावे चरणद्वया गया ते जचतुरगा, हरिया दोहिं चोरेहिं, तदवहरणं च निवेइयं रक्खगेहिं सागरदत्तस्स, तेणावि नियधमाणुट्ठाण निञ्चलचित्तत्तणेण निसामिऊणवि न दिन्नं पञ्चुत्तरं, सयणवग्गोवि लग्गो जंपिडं - अहो सागरदत्त ! किमेवं कटुसमो मोणमवलंबिय चिट्ठसि ? न धावसि चोराणुमग्गओ, जओ गोसामिए उदासीणे तयणुचरा कह पयद्वंति ?, सागरदत्तेण भणियं - होउ किंपि न विराहेमि मणागंपि नियवयं, तओ निच्छयमुवलम्भ रोसेण जहागयं पडिनियत्तो सयणवग्गो, इओ य-ते दोऽवि तकरा पिटुओ कुडियमित्तमपेच्छमाणा निव्भया निरुचिग्गा गंतुं पयत्ता, गच्छंताण य नीसेसतुरगगहण लोभ दोसेण समुप्पन्नो दोहंपि परोप्परं वह परिणामो, तओ भोयणसमए पविट्ठा एगंमि गाये, कारावियं रंधणीगिहेसु पुढो पुढो थालीसु भोयणं, पक्खित्तं च अणलक्खिजमाणेहिं तत्थ दोहिवि महाविसं, सिद्धे जय भोयणे कयतकालोचियकायचा अमुणियावरोप्पराभिप्पाया उवविट्ठा भोयणं काउं, अह पढमकवलकवलणेऽवि अभिभूया ते विसविगारेण, निवडिया महीयले, कओ महाणसिणीए कलयलो, मिलिओ गामलोगो, कहिओ अणाए बुत्तंतो, ते य विसाभिभूया गया तक्खणमेव पंचतं, तुरंगमावि निस्तामियत्तिकाऊण रक्खिया गामजणेण, इओ य-सागरदत्तो पडिपुन्नमि देसावगासियनियमे जिणर्विवपूयापडिवत्तिं काऊण कइवयपुरिसपक्खितो चलिओ तुरयाणुमग्गेण, अचंतविसिस उणोवलंभ य जायला भनिच्छाओ समुपपन्नचित्तुच्छाहो अविलंबि

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708