Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 42
________________ कीर्तिकलाव्याख्याविभूषितः एकोऽयमेव जगति स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी जम्भविद्विषा ||२|| २९ एक इति — जगति, अयम् = वीतराग एव, एवकारेणाऽन्ययोगव्यवच्छेदो द्योत्यते । एकः = असाधारणः, सर्वमुख्यो वा, स्वामी = उपदेशादिना सर्वजगत्पालकत्वादीशः, सेव्यो वा, इति = एवंप्रकारमर्थम्, आख्यातुम् - प्रतिपादयितुम्, जम्भविद्विषा = इन्द्रेण, जम्भनामा कश्चिदसुरस्तेन हत इति तन्मूला तदाख्या तस्येति भावः । उञ्च्चैरिन्द्रध्वजव्याजात् = उच्चैः सहस्रयोजनमुत्तुङ्गो य इन्द्रध्वजाख्यो ध्वजः, स एव व्याजो मिषम्, तदाश्रित्येत्यर्थः । तर्जनी = प्रथमाङ्गुलिः, उच्छ्रिता = उन्मुखीकृता, अस्तीति शेषः । नायमिन्द्रध्वजः, किन्त्विन्द्राङ्गुल्येवोन्मुखी ध्वजशब्देनोच्यते इत्याकूतम् । तर्जन्युन्नयनेन किमपि विशिष्टं लोके निदर्श्यते इत्येव - मुक्ति: । यो हि जगत्स्वामी, तस्यैव तादृशोऽतिशय इति भावः । अपहूनुत्यलङ्कारः । तीर्थकृतो विहारादौ देवैः सञ्चार्यमाण इन्द्रध्वजोऽतिशय उक्तप्रकारेण वर्णितः ॥२॥ देवकृतस्वर्णकमलेषु चरणन्यासाऽतिशयमाह— यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥३॥ यत्रेति -- तव, पादौ यत्र - यस्मिन् प्रदेशे, पदम् = स्थानम्, Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190