Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
(9)*
कीर्तिकलान्याख्याविभूषितः
नवैराग्यमिव परमतज्ञानजशम इव वा क्षणिक इति सूच्यते । माम् त्वन्मताऽमृतपायकम् , परमानन्दसम्पदम्परमा इतर्विका क्षणत्वादुत्कृष्टो य आनन्दस्तस्य सम्पदं समृद्धिम्, न लगता मेव, पराणयन्ति बलादनुभावयन्ति । एतेन भगवन्मतज्ञानजसमक नित आनन्दो नाऽल्पो जघन्यो वा । किश्च भगकामताज्ञाने नैव परमानन्दलाभ इति ध्वन्यते ॥१॥
नन्वितस्तथाऽन्यतः किमित्यपेक्षायामाहइतश्चाऽनादिसंस्कारमूर्च्छितो मूर्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥
इत इति-भगवन् !, इतः अन्यस्मात्पार्थात् , चःपूर्वपद्योक्तार्थसमुच्चये । अनादिसंस्कारमूर्च्छितः अनादिसंस्कारेणाऽनादिकालाद्रागादिसम्पर्कजनितवासनया मूच्छितः प्रसृतः, आत्मनः सर्वप्रदेशमभिव्याप्य स्थित इत्यर्थः । मूर्च्छतेःप्रसरणार्थस्य प्रयोगः"न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्ये" त्यादौ । रागोरगविषावेगः रागो विषयाभिलाष एव दुष्परिणामत्वात्सज्ज्ञाननाशकत्वाच्चोरगविषं तस्याऽऽवेगस्त्वरा, त्वरितप्रवृत्तिरिति यावत् । " आवेगस्तु त्वरिस्तुर्णिः संवेगः सम्भ्रमस्त्वरा" (अ. चि. २।३२२।) इति । अलम् अत्यर्थम् , मूर्च्छयति = मोहं प्रापयति, यथा त्वन्मतपानजशमजनितानन्दानुभवः सान्तरायो भवतीति भावः । यथा भवच्छेदसामग्री समवहिता, तथैव भवबन्धसामग्यपि बलवती सम
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190