Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
सप्तदशः प्रकाशः
शरणागतो हि रक्ष्यत इत्यनुसन्धाय भगवच्छरणं प्रपद्यमान आह---
स्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ ! त्वच्चरणौ यामि शरणं शरणोज्झितः ॥१॥
स्वकृतमिति–नाथ !, स्वकृतम् = पुराऽऽत्मनोपार्जितम् , दुष्कृतम् = अशुभं कर्म, गर्हन् = निन्दन् , धिग्दुष्कृतं येनाऽहं विगोपित इत्येवमनुशोचन् , यथा न पुनस्तत्र प्रवृत्तिः स्यादिति भावः । सुकृतम् शुभं कर्म, चेन स्वकृतमित्यनुषज्यते । अनुमोदयन् = अभिनन्दन् , यथाऽऽभीक्ष्ण्येन तत्र प्रवृत्तिः स्यादिति भावः । शरणोज्झितः शरणेनोज्झितो रहितः, अन्यस्य तादृशस्याऽभावान्मयैव वाऽनर्हत्वादनाश्रितत्वाद्वेति भावः । त्वच्चरणौ, शरणम्-रक्षकम् , यामि-स्वीकरोमि, त्वच्चरणावेव शरणं बुवाऽशुभनिविण्णः शुभभावनाभावितचित्तवृत्तिरनन्यशरणस्त्वां शरणमुपाश्रये इत्यर्थः । एतेन स्वस्य सम्यक्त्वं सूचितम् ॥१॥
न गह-मात्रेण कृतं निष्फलं भवतीत्यतो दुष्कृतस्य नैष्फल्यं प्रार्थयमान आह
मनोवाकायजे पापे कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनःक्रिययाऽन्वितम् ॥२॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190