Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
(10)
कीर्तिकलाव्याख्याविभूषितः
=
मन इति – नाथ !, कृतानुमतिकारितैः कृतेन स्वयं करणेन, अनुमत्या साध्विदं कृतमेवंकरणमुचितमित्येवमादिप्रकारेणाऽनुमोदनेन, कारितेन प्रेरणया च कृत्वा मनोवाक्कायजे मनसो वाचः कायाच्च जातवति, पापे = अशुभ कर्मणि विषये, मे-मम, दुष्कृतम् = दुरितम्, " अंहो दुरितदुष्कृतमि " त्यमरः । अपुन:क्रियया = न पुनः क्रियाप्रवृत्तिः, तया, अन्वितम् = युक्तम्, प्रायश्चितं हि तदैवार्थवद्यदि पुनर्न तथा प्रवृत्तिरिति भावः । मिथ्या = मोघम्, सदपि निष्फलम्, भूयात् = भवत्विति प्रार्थये । यद्वामे दुष्कृतं कृतानुमतिकारितैरपुनः क्रिययाऽन्वितं यथास्यात्तथा मिथ्या भूयादित्यन्वयः ॥ २ ॥
स्वशुभभावनां सुकृतानुमोदनरूपामाहयत्कृतं सुकृतं किञ्चिद् रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं मार्गमात्रानुसार्यपि ॥ ३ ॥
--
१४५
यदिति—नाथ !, रत्नत्रितयगोचरम् = रत्नवदुर्लभत्वाद्रत्नानां दर्शनज्ञानचारित्राणां त्रितयम् त्रयम्, तस्य गोचरम् तद्विषयम्, अतएव, मार्गमात्राऽनुसारि - मोक्षमार्गस्यैवाऽनुपाति, नतु स्वर्गद्यैहिकतुच्छकामनाविषय मित्येवकारार्थकेनाऽपिना सूच्यते । तस्य भवाऽनुबन्धित्वादनिष्टत्वाद्वीतरागाश्रितानामनर्हत्वात्तस्याऽन्यतोऽपि लाभसम्भवात् । नहि कोऽपि कल्पद्रुसन्निधौ बदरमिच्छतीति भावः । यत्कि - ञ्चिद्=अल्पमधिकं वा, सुकृतम् = शुभं कर्म कृतम् - उपार्जितम् ,
=
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190