Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१४२
श्रीवीतरागस्तवे षोडशः प्रकाश:
तस्मात् , तारय तारय-द्विरुक्तिः स्वस्याऽसहायत्वात्प्रार्थनातिशयसूचनार्थम् वीप्सायाम् । रागादीन् विनाशय, भवाब्धिपारं च प्रापयेत्यर्थः ॥२॥
स्वयंसम्बर्धितोपेक्षणमनुचितमित्युपालभते--- भवत्प्रसादेनैवाऽहमियती प्रापितो भुवम् ।
औदासीन्येन नेदानीं तव युक्तमुपेक्षितुम् ॥८॥
भवदिति-भगवन् !, अहम् त्वदुपासकः, भवत्प्रसादेनैव= त्वदनुग्रहत एव, नाऽन्यथा स्वप्रयत्नादिना, तव सदुपदेशमाप्यैव त्वदुपास्तिबुद्धिभावादिति भावः । इयतीम् एतावतीम् , त्वदुपासनाऽवधिमित्यर्थः । भुवम् भूमिम् , उपलक्षणत्वादवस्थामित्यर्थः । प्रापितः नीतोऽस्मि, त्वदुपास्त्यादिशुभप्रवृत्ति मम त्वदनुग्रहवशादेव, स्वयं तु रागादिग्रस्तस्य मम नेदृशी प्रवृत्तिः सम्भाव्यत इति भावः । ननु तेन किमिति चेत्तत्राह-इदानीम् इदृशावस्थाप्राप्तौ सत्याम् , तव, औदासीन्येन माव्यस्थ्येन, तव मध्यस्थस्वभावत्वाद्धेतोः, उपेक्षितुम् उदासितुम् , न युक्तम् । भवतु नाम तव सर्वदा सर्वत्र माध्यस्थ्यम् , किन्तु यथा परमकारुणिकतया निर्हेतुकहितकृत्तया च शुभे प्रवर्तितवानसि, तथाऽग्रेऽपि नय । नहि त्वादृशस्यैकतःप्रसादोऽन्यत उपेक्षा च सङ्गच्छते । एवञ्च यथाऽद्यावधि मध्यस्थोऽपि सन् प्रसादं कृतवानसि, तथाऽग्रेऽपि कुरु । 'अङ्गीकृतं सुकृतिनः परिपालयन्ती' ति भावः ॥ ८ ॥
ननु त्वं प्रसादपात्रमिति नाऽहं जानामीति चेत्तत्राह---
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190