Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 144
________________ कीर्तिकलाव्याख्याविभूषितः यथा भाग्यात्करगतश्चिन्तामणिः पतितः शोचनीयत्वं न्यनक्ति वत्प्राप्त तथा त्वच्छासनाप्राप्तिर्भवपरम्परामज्ञानिताश्चेति खदाज्ञात्यामासाच्कि न्तामणिपात एवेति भावः किश्च लब्धा-भामा सुधार तम् , मुधा-निष्फलम् , यथा सुधा : सन्धाऽप्यपानानानिक तथा त्वच्छासनं दैवात्प्रासमायानगीकारापायालमामि वस्तुनः सत्त्वमात्र फलाय, किन्तकोमोनिमोचितस्तस्यका तादृशानामज्ञानिनां महती हानिर्दीभीन्यं चेति भावा! INTER वीतरागद्वेषिण आक्रोशनियस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ य इति-भगवन् !, यः-पूर्वोक्तोऽज्ञः पाप्मा, त्वयि = भगवति वीतरागे, अपिना भगवति जगद्धितकृति कस्याऽपि कोपोऽत्यन्तमनुचित इति सूच्यते । उल्मुकाकारधारिणीम् उल्मुकमुल्का तस्याकारमिवाकारं स्वरूपं धरत इत्येवंशीला, ताम् , उल्मुकवदीयाकोपादिना रक्तां तीक्ष्णां वक्रां च, कोपादिना नेत्ररक्तता कविसमयप्रसिद्धा । दृष्टिम् नेत्रम् , दधौ-चक्रे, । यस्तुभ्यं कुप्यतीर्ण्यति च, त्वां दूषयति चेति सारार्थः । तमत्वयि विवर्णनेत्रम् , आशुशुक्षणिः अग्निः, साक्षात् सद्य एव, नेत्रसूचितः कोपाग्निरेवेति हृदयम् । भस्मीकरोत्वित्याक्षिप्यते, किन्तु सभ्यानामसभ्यमनिष्टं च वचनं नोचितमतो नोच्यत इत्याह-वा= Jain Education International 2010_030r Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190