________________
कीर्तिकलाव्याख्याविभूषितः
यथा भाग्यात्करगतश्चिन्तामणिः पतितः शोचनीयत्वं न्यनक्ति वत्प्राप्त तथा त्वच्छासनाप्राप्तिर्भवपरम्परामज्ञानिताश्चेति खदाज्ञात्यामासाच्कि न्तामणिपात एवेति भावः किश्च लब्धा-भामा सुधार तम् , मुधा-निष्फलम् , यथा सुधा : सन्धाऽप्यपानानानिक तथा त्वच्छासनं दैवात्प्रासमायानगीकारापायालमामि वस्तुनः सत्त्वमात्र फलाय, किन्तकोमोनिमोचितस्तस्यका तादृशानामज्ञानिनां महती हानिर्दीभीन्यं चेति भावा! INTER
वीतरागद्वेषिण आक्रोशनियस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥
य इति-भगवन् !, यः-पूर्वोक्तोऽज्ञः पाप्मा, त्वयि = भगवति वीतरागे, अपिना भगवति जगद्धितकृति कस्याऽपि कोपोऽत्यन्तमनुचित इति सूच्यते । उल्मुकाकारधारिणीम् उल्मुकमुल्का तस्याकारमिवाकारं स्वरूपं धरत इत्येवंशीला, ताम् , उल्मुकवदीयाकोपादिना रक्तां तीक्ष्णां वक्रां च, कोपादिना नेत्ररक्तता कविसमयप्रसिद्धा । दृष्टिम् नेत्रम् , दधौ-चक्रे, । यस्तुभ्यं कुप्यतीर्ण्यति च, त्वां दूषयति चेति सारार्थः । तमत्वयि विवर्णनेत्रम् , आशुशुक्षणिः अग्निः, साक्षात् सद्य एव, नेत्रसूचितः कोपाग्निरेवेति हृदयम् । भस्मीकरोत्वित्याक्षिप्यते, किन्तु सभ्यानामसभ्यमनिष्टं च वचनं नोचितमतो नोच्यत इत्याह-वा=
Jain Education International 2010_030r Private & Personal Use Only
www.jainelibrary.org