________________
श्री
प्रकाशः
-
अथवा, इदं हि-ताशे जने विषयेऽग्निकृत्यम् , आलयालम न माध्शाना साधूनामुन्धारणाहम् , तस्य श्चस्तित्वात् । स्वदु कृतफलं स स्वयमेव प्राप्स्यतीति नाऽस्माकं तदुक्त्या स्वमुत दूषणीयमिति भावः । यस्तुभ्यं द्रुह्यति, सोऽग्निविषयो भवत्विति दोग्धुराकोशे वा तात्पर्यम् पदरचनास्वरसादवगम्यते । यो हि यस्य भक्तः, स सदोग्धारमाक्रोसतीतिः वीतरागे स्वभक्तिरेतेन प्रदर्शिताः ॥४॥
तवेव तव शासनमप्यनुपममित्याह--- स्वच्छसनस्व साम्य के मन्यन्ते शासनान्तरः । विषेण तुल्यं पीयूषं तेषां हन्त । हतात्मनाम् ॥५॥
त्वदिति-भगवन् !, ये यत्प्रकारां जनाः, त्वच्छोसनस्य तब स्वथा प्रलपितत्वात्वत्सम्बन्धि यच्छासन शाखेम, आगम इति यावत् । तस्य, शासनान्सरैः अन्यानि एकान्तवादिप्ररूपितानि शासनानि तानि शासनान्तराणि, तैः, साम्यम्सादृश्यम् , मन्यन्ते स्वीकुर्वन्ति, तेषाम् तादृशसाम्यप्रतिपादकानाम्', हतात्मनाम्-हता विवेकाभावानष्टा आत्मानो येषाम् तेषाम्, तारतम्यज्ञानविधुराऽज्ञानोपहतमतीमामित्यर्थः । गुणदोषों ह्येव गुणिदोष इति भावः । मत इति शेषः पीयूषम् = अमृतम्, “ पीयूषममृती सुधै" त्यमरः । विषेण, तुल्यमा । हन्तेत्यलीके, तदेतत्साम्यमलीकं खेदकिषयश्च, साम्यस्थः सर्वथैवाऽभावात् , यथा न कदाग्यमृतत्वप्रदममृतं
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org