Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१३०
श्रीवीतरागस्तवे पञ्चदशः प्रकाशः
नमज्ञानादेव सम्भवति । ततश्च तयोस्तथागणनं गणयितुर - ज्ञानं यथा प्रकटयति, तथा सर्वगरिष्ठस्य तवाऽपावादोऽप्यपवदितुः पापत्वं व्यनक्ति, पूज्योपचारातीचारस्य पापजनकत्वादिति यथा तृणवद्गुणनेऽपि मेरुर्मेरुरेव, गोष्पदवद्गुणनेऽपि च सागर : सागर एव, नहिं तयोः काऽपि हानि, प्रत्युत तथागणयितुरेव लाघवं जायतेऽज्ञानानुषङ्गात् । तथा तवाऽपवादेऽपि भवान् नाऽपोदितो भवति, किन्त्वपवदितैव पाप्मना ग्रस्यते इति धिगसमीक्ष्यकारिणमिति भावः । भवान्निरपवादः सर्वथेति हृदयम् ॥ २ ॥
भवदपवादकाश्च भवच्छासनवञ्चिता एवेति महती हानिदौर्भाग्यं च तेषामित्याह --
च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्त्वच्छासनसर्वस्वमज्ञानैनात्मसात्कृतम् ॥ ३ ॥
---
"
च्युतइति —— भगवन् !, यैः, अज्ञानैः = जडैः, उपादेयस्य त्यागो हि जाड्याविनाभावीति भावः । त्वच्छासनसर्वस्वम् = त्वच्छासनमेव दुर्लभत्वात्सुगतिप्रदत्वाच्च सर्वस्वम् सारभूतं धनम्, परमकारुणिकेन त्वयाऽविशेषेण प्रदानात्सुलभमपि, न, आत्मसात्कृतम्=उररीकृतम्, गृहीतमित्यर्थः । स्वाधीनं कृतमिति यावत् । त्वदाज्ञा न स्वीकृतेति सारार्थः । तेषाम् = तादृशानां त्वच्छासनवञ्चितानाम्, चिन्तामणिः - चिन्तामात्रेण चिन्तामणिवत्सकलमुक्तत्याद्यभीष्टप्रदत्वसाधर्म्य तदाख्यमणिविशेष एव पाणेः = करात् । च्युतः पतितः ।
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190