Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
कीर्तिकळाव्याख्याविभूषितः
१२५
दिति बोध्यम् । विषयेषु = शब्दादिषु, विरागः = पराङ्मुखता, तथा, अदृष्टे = आत्मधर्मत्वादप्रत्यक्षे, पूर्वजन्मन्यनुपलब्धतयाऽसहचरे वा, योगे - इन्द्रियमनोजयरूपे योगे, सात्म्यम् = तादात्म्यमूला परमासक्तिः, इति, इदम् = दृष्टे विरागोऽदृष्टे सात्म्यं च, अलौकिकम् = लोकोत्तरम्, लोके ह्रदृष्टे विरागोऽनिच्छारूपो दृष्टे च रागो दृष्टः, तव तु तद्विरुद्धमित्यतोऽलौकिकमिदमित्यर्थः । ईदृशं वैशिष्ट्यं भवत्येव नाऽन्यत्रेति भावः ॥ ४ ॥ अपरमपि भगवतोऽलौकिकं गुणमाह
॥५॥
तथा परे न रज्यन्त उपकार परे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् तथेति - भगवन् !, परे = अन्यतीर्थिकाः, उपकारपरे -हितकर्त्तरि, सेवके च, तथा तेन प्रकारेण, न, रज्यन्ते = स्निह्यन्ति, भवान्, यथा येन प्रकारेण, अपकारिणि = उपसर्गीदिविधानेनाहितकर्त्तरि कमठादौ, रज्यत इति वचनविपरिणामेन सम्बध्यते । अयं मम कर्मक्षयविधौ सहाय इति भवांस्तं हितकृतमेव मन्यते, इत्यतः परमा प्रीतिस्तत्र भवतः । अत एवाविशेषेण सर्वेभ्य एव हितमुपदिशति भवान् । अपकारिण्यप्रीतौ तु हितकृतमुद्दिश्यैव तथा विदध्यादिति भावः । तदेवम्, सर्वम् = भवतश्चरित्रमात्रम्, अलौकिकम्, लोकेऽन्यत्र तथाऽदर्शनादिति भावः । अहो ! = आश्चर्यजनकमेतत् । यद्ध्यश्रुताऽदृष्टपूर्वं तदद्भुतमेव
अत एव,
भवतीति भावः ॥५॥
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190