Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
विवक्षाया मान्यता
१. तत: संक्रामन्तमाचष्टे इति विवक्षायामिना सिद्धम् (वि०प०३/४/६४) । द्र०पृ०२७१,२९७,२९८,३३३ ।
छान्दसप्रयोगाः १. छान्दसावेतौ धातू (दीधीवेव्यौ) इत्येके (दु०वृ० ३/५/१५) ।
२. शर्ववर्मणस्तु वचनाद् भाषायामप्यवसीयते, न ह्यसौ छान्दसान् व्युत्पादयति शब्दानिति (वि०प०३/५/१५) ।।
३. ऋषिवचनाद् वा । वस्तुतस्तु आर्षप्रयोग उपसर्गप्रतिरूपकेणाङा साधुरिति गोपीनाथ: (बि०टी० ३/५/२४) ।
४. इन्धेर्लिटि किवचनानर्थक्यम्, छान्दसत्वादिति (दु०टी०३/६/३) । ५. छान्दसा ह्येते प्रयोगा इति (दु०टी० ३/६/१६) । ६. तदेतन वक्तव्यम्, छान्दसत्वात् (वि०प०३/६/३९) । ७. अस्तेः सस्य छन्दसि दृश्यते न भाषायामिति (दु०टी०३/६/३९) । ८. छान्दसोऽयमित्याहुरन्ये (दु०टी०३/६/४३) । ९. अयं तु न मन्यते, छान्दसत्वात् (वि०प०३/६/८८) ।
अभिधानस्य प्रामाण्यम् १. भाषायामप्यभिधानमस्तीति (दु०टी०३/४/१०) ।
द्र०-पृ० २२, ४०, ४४, १०९, १३०, १३६. १३७, २२६, २६२, २७०, २७१, २७२, २७६, २८०, ३५५, ३७८, ३७९, ४६३, ४६४ ।
लोकव्यवहारस्य प्रामाण्यम् १. परेणेव सस्वरत्वं लोकतः सिद्धम् (दु०वृ०३/४/१) ।
२. व्युत्पत्त्यर्थमाश्रित्य लोकव्यवहारं नानुसरन् बालः प्रवर्तते इति भावः (दु०टी० ३/४/१)।
३. विचक्षणो विद्वान् लोकतः सिद्धः (दु०वृ० ३/४/८८) । ४. शर्ववर्मणस्तु मतं लोकोपचारादेव (दु०टी०३/५/४२) । ५. सजाति: सवर्ण इह लौकिक एव सम्भवति (दु०टी०३/६/५५) । ६. तत् पुनलोकप्रसिद्धरभावात् तेनति (वि०प०३/६/६१) ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 662