________________
कातन्त्रव्याकरणम्
विवक्षाया मान्यता
१. तत: संक्रामन्तमाचष्टे इति विवक्षायामिना सिद्धम् (वि०प०३/४/६४) । द्र०पृ०२७१,२९७,२९८,३३३ ।
छान्दसप्रयोगाः १. छान्दसावेतौ धातू (दीधीवेव्यौ) इत्येके (दु०वृ० ३/५/१५) ।
२. शर्ववर्मणस्तु वचनाद् भाषायामप्यवसीयते, न ह्यसौ छान्दसान् व्युत्पादयति शब्दानिति (वि०प०३/५/१५) ।।
३. ऋषिवचनाद् वा । वस्तुतस्तु आर्षप्रयोग उपसर्गप्रतिरूपकेणाङा साधुरिति गोपीनाथ: (बि०टी० ३/५/२४) ।
४. इन्धेर्लिटि किवचनानर्थक्यम्, छान्दसत्वादिति (दु०टी०३/६/३) । ५. छान्दसा ह्येते प्रयोगा इति (दु०टी० ३/६/१६) । ६. तदेतन वक्तव्यम्, छान्दसत्वात् (वि०प०३/६/३९) । ७. अस्तेः सस्य छन्दसि दृश्यते न भाषायामिति (दु०टी०३/६/३९) । ८. छान्दसोऽयमित्याहुरन्ये (दु०टी०३/६/४३) । ९. अयं तु न मन्यते, छान्दसत्वात् (वि०प०३/६/८८) ।
अभिधानस्य प्रामाण्यम् १. भाषायामप्यभिधानमस्तीति (दु०टी०३/४/१०) ।
द्र०-पृ० २२, ४०, ४४, १०९, १३०, १३६. १३७, २२६, २६२, २७०, २७१, २७२, २७६, २८०, ३५५, ३७८, ३७९, ४६३, ४६४ ।
लोकव्यवहारस्य प्रामाण्यम् १. परेणेव सस्वरत्वं लोकतः सिद्धम् (दु०वृ०३/४/१) ।
२. व्युत्पत्त्यर्थमाश्रित्य लोकव्यवहारं नानुसरन् बालः प्रवर्तते इति भावः (दु०टी० ३/४/१)।
३. विचक्षणो विद्वान् लोकतः सिद्धः (दु०वृ० ३/४/८८) । ४. शर्ववर्मणस्तु मतं लोकोपचारादेव (दु०टी०३/५/४२) । ५. सजाति: सवर्ण इह लौकिक एव सम्भवति (दु०टी०३/६/५५) । ६. तत् पुनलोकप्रसिद्धरभावात् तेनति (वि०प०३/६/६१) ।