________________
भूमिका ७. यत् स्त्रीति लोकत: सिद्धमिदमुक्तं तद् विभक्तिविषयादन्यत्रैव बोध्यम् (बि०टी० ३/६/६१)।
८. आगमलिङ्गमिह लोकत: सिद्धं मन्दमतिबोधनार्थम् (दु०टी०३/६/८७) । ९. कपिरिकादेलोकत: सिद्धिः (दु०वृ० ३/६/९९) ।
१०. यच्च तद्ग्रहणेन गृहीतस्य थलो वृत्तौ विवरणं तत्तु सुखार्थमेव (वि०प० ३/७/३६)।
११. उपलक्षणं च लोकत: सिद्धम् (दु०टी० ३/८/२०) । 'अयमभिप्रायः-अस्यार्थः' इत्यादि वचनेन कृता विशेषनिर्णयाः १. अयमभिप्राय: -चेक्रीयितं तावद् वर्तते (बि०टी० ३/४/१०) । २. अयमभिप्राय: प्रकरणत्वेन (बि०टी० ३/७/१) । ३. अयमर्थः-धातोरिति किमुक्तं भवति.......(वि०प०३/७/१) । ४. अत्रायमर्थ:-पुरा किल दशरथेन राज्ञा मृगयां गतेन (दु०टी० ३/८/२१) । ५. प्राक् प्रतिषेध इति यदुक्तं तस्यायमाशय इति (बि०टी० ३/६/४०) । ६. अयमेवाशयः-उपधादीर्घस्यानुवृत्तिरर्थान्न भविष्यति (बि०टी० ३/६/६) । ७. अस्यार्थ:- हेतुकर्तृभये वर्तमानस्य ..(वि०प०३/४/२३) । ८. अस्यार्थ:-'षिधु संराद्धौ' इत्यस्य देवादिकस्य (वि०प०३/४/२३) । ९. अस्यार्थ:-ज्ञाधातोर्डकारो लुब् भवतीत्युक्तेऽपि (वि०१० ३./४/४२) । १०. अस्यार्थ:- सार्वधातुकाधिकार: किम् असार्वधातुके० (वि०प०३/४/४४) । ११. अस्यार्थ:-पिबतेरुपधालोप:-- (बि०टी० ३/५/४६) । १२. अस्यार्थ:-अस्य तौ भवतो ययोः प्रत्यययो०-(बि०टी० ३/६/४०) । १३. अस्यार्थ:-आपर्वकृधातुर्जनने वर्तते (बिल्टी०३/६/६१) । १४. अस्यायमर्थ:- सार्वधातुक इति किमर्थम् (दु०टी० ३/४/३८) । १५. अस्यायमर्थः-इति नोच्यते (दु०वृ०३/४/६४) । १६. अस्यायमर्थ:-इकारेण करणभृतेन लक्षित: (बिटी० ३/३/३५) । 'वस्तुतस्तु' इतिसंकेतवचनेन तात्पर्यकथनम् १. वस्तुतस्तु स्नुहीत्यत्र विषयो नास्ति (बि०टी० ३/४/३४) ।