Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 15
________________ भूमिका २. आचार्यास्तु च्विशब्दं न पठन्ति, रूढिशब्दा हि तद्धिता इति (दु०टी० ३/४/६९) । ३. रूढिशब्दा हि तद्धिता इत्याचार्याश्च्विग्रहणं न कुर्वते (दु०टी० ३/४ /७१) । ४. परदर्शने ये निपातास्ते रूढाः (दु०टी०३ / ४/७७) । ५. अशनायोदन्यधनायाः बुभुक्षापिपासाकाङ्क्षासु निपाता रूढाः (दु०वृ० ३/४/७७) । ६. रूढिशब्दा हि तद्धिता इति च्वावीत्वं मन्यते (दु०टी० ३/४/७७) | ७. परदर्शने ये निपाता रूढास्त इह धातवोऽभिधीयन्ते (वि०प० ३/४/७७) । ८. वेञ उभयपदित्वात् परस्मैपदित्वं रूढिविषयम् (दु०टी०३/४/८०) । ९. कथं पृच्छनीयम् ? रूढित्वात् (दु०वृ० ३/५/२७) । १०. स इह रूढो गृह्यते (दु०टी० ३/६/१) | ११. दश्यतेऽनेनेति दशनो दन्त इति करणेऽपि भवति, रूढित्वाद् वा (वि०प० ३/६/४)। १२. रूढित्वात् शादयति संशयनिवृत्त्यर्थम् (दु०टी० ३/६/२६) । १३. (श्वश्रूयते) अपि तु विशिष्टमेव रूढम् (दु०वृ०३/६/६१) । सूत्रकारस्य रचाया वैचित्र्येण कश्चिदाक्षेपः १. स्थादोरिः सिच्यात्मने इति विदध्यात् । विचित्रा हि सूत्रस्य कृतिरिति (दु०टी० ३/५/२९) । २. ननु स्फायेर्यो व इति कथन्न कृतम् ? सत्यम् । विचित्रा हि सूत्रस्य कृतिरिति (बि०टी०३/६/२५) सम्प्रदायस्य प्रचलितत्वात् कातन्त्रस्य प्रतिष्ठा १. कथं विषयान्तरं प्रतिबन्धुं क्षमते इति सम्प्रदाय: ( बि०टी०३ / ४/४) । २. एकयोग इति सम्प्रदायः (बि०टी०३ / ४/५ ) । ३. आकारस्यानित्यत्वं बोधयतीति सम्प्रदायः (बि०टी० ३/४/२९) । ४. अतः पुंवदिति सम्प्रदायः (बि०टी०३/६/४२) । ५. अन्यथा तदुपादानं व्यर्थं स्यादिति सम्प्रदायः (बि०टी०३/८/२४) ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 662