Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
MARATHI
श्रीवीर
चरित्रे
MI
श्रीकल्पकौमुद्यां ५क्षणे ॥९७॥
जन्ममहे दिक्कुमार्यः
कुर्वन्ति४, ततः इलादेवी१ सुरादेवी२ पृथवी३ पद्मावती: एकनासा५ नवमिका६ भद्रा शीता८ एताः पश्चिमरुचकादेत्य वातार्थ व्यञ्जनकहस्ता अग्रे तिष्ठन्ति५,अलंबुसा१ मितकेशीर पुण्डरीका वारुणी४ हासा५ सर्वप्रभा६ श्री ही८ एता उत्तररुचकादागत्य | चामराणि वीजयन्ति६, चित्रा१ चित्रकनकार सतेरा३ वसुदामिनी४ एताश्चतस्रो विदिगुरुचकादागत्य दीपान धरन्ति७, रूपा१ | रूपासिकार सुरुपा३ रूपकावती४ एताश्चतस्रः रुचकद्वीपादागत्य चतुरङ्गुलतो नालं छित्वा खाते क्षिप्वा वैडूर्यरत्नरापूर्य तस्यो| परि पीठं बद्ध्वा तदुपरि दुर्वा रोपयन्ति, ततो जन्मगृहात् पूर्वस्यां१ दक्षिणस्यां२ उत्तरस्यां३ च दिशि कदलीगृहत्रयं कृत्वा दक्षिणगृहे मातापुत्रयोस्तैलाम्यंगं कृत्वा पूर्वगृहे स्नानविलेपनवस्त्रालङ्कारादि कारयन्ति, तत उत्तरगृहे अरणिकाष्ठाभ्यां नवमग्नि-| मुत्पाट्य चन्दनोंमें कृत्वा द्वयोर्हस्ते रक्षापोट्टलिकां बद्ध्या त्वं पर्वतायुर्भवेत्युक्त्वा पाषाणगोलको मिथः आस्फालयन्ति, तदनुकाराष्टाचका लोकैः क्रियन्ते, ततो जन्मस्थाने तो मुक्त्वा यथाऽऽगतास्तथा स्वस्वस्थाने गताः ८। एताश्च प्रत्येकं चतुःसहस्रसामानिकामिश्चतसृभिर्महत्तराभिः षोडशसहस्रैरङ्गरक्षकैः सप्तभिः कटकैः सप्तभिः कटकस्वामिभिः अन्यैरपि महर्द्धिभिः धनैर्देवैर्देवीमिश्च परिवृत्ताः प्रत्येकं सेवककृतयोजनमानैर्विमानैरत्रागच्छन्तीति दिकुमारिकाकृतमहोत्सवः। तत इन्द्रः सिंहासनकम्पादवधिज्ञानेन चरमजिनजन्म ज्ञात्वा नैगमेषिदेवेन ब्रजमयीं योजनप्रमाणां सुघोषानाम्नी घंटां वादयति स्म, तद्वादनेन च सर्वविमानानां सर्वा अपि घण्टा वाद्यन्ते स्म, ततः सेवकदेवैः स्वादेशं देवेभ्यो ज्ञापयंति स्म, तेन हर्षिताः सर्वेऽपि देवाश्चलनोद्यम कुर्वन्ति स्म, ततः पालकदेवकृते लक्षयोजनप्रमाणे पालकनाम्नि विमाने सिंहासने पूर्वाभिमुख इद्र उपविष्टः, ततोऽनुक्रमेण पुरतः पृष्ठतः पार्वतश्चाटाग्रमहिषीभिश्चतुरशीतिसहस्रसामानिकः द्वादशसहस्राभ्यन्तरपार्षदैश्चतुर्दशसहस्रमध्यमपार्षदैः षोडशसहस्रवाह्यपार्षदैः सप्तकटक
Pailtiniumsanlimins INDImmumtammmmmmmm alRITAMILLIANIMARIRRITISMILIPPIRITUHimananALUMHARImul
॥९७॥

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246