Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 180
________________ श्रीकल्पकौमुद्यां श्रीजिनान्तराणि ७क्षण ॥१७४॥ ' (सीअलस्स णं जाव सव्वदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणिआ वइकंता, एअम्मि समये महावीरो निव्वुओ, तओ परं नव वाससयाई वइकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ)। शीतलनिर्वाणात् पक्षष्टिलक्षषड्विंशतिसहस्रवर्षाधिकसागरशतोनया एकसागरकोट्या श्रेयांसनिर्वाणं, ततश्च त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोने पक्षष्टिलक्षषड्विंशतिसहस्रवरधिके च सागरशतेऽतिक्रान्ते महावीरनिर्वाणं, ततो नवशताशीत्यादि ॥१९५॥ __ (सुविहिस्स णं अरहओ० जाव सव्वदुक्खप्पहीणस्स दस सागरोवमकोडीओ वक्ताओ, सेसं जहा सीअलस्स, तं चेम-तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिच्चाइ) सुविधिनिर्वाणात् नवमिः | सागरकोटीभिः शीतलनिर्वाणं, ततत्रिवर्षसाोष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनसागरकोट्या अतिक्रमे वीरनिर्वाणं, ततो नवश| ताशीत्यादि ॥ १९६॥ (चंदप्पहस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगं सागरोवमकोडिसयं वइकंतं, सेसं जहा सीअलस्स, तं च इम-तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिचाइ) चन्द्रप्रमनिर्वाणान्नवत्या सागरकोटीभिः सुविधिनिर्वाणं, ततस्त्रिवर्षसाष्टिमासाधिकद्विचत्वारिंशत्सहस्रोनासु दशसागरकोटिषु व्यतीतासु श्रीवीरनिर्वाणं, ततो नवशताशीत्यादि ॥ १९७॥ (सुपासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमकोडिसहस्से वइकते, सेसं जहा सी ॥१७४॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246