Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 206
________________ श्रीकल्पकौमुद्यां ८क्षणे ॥२००॥ | मेहे ३ गणी अ कामिदूडी ४ । सुट्ठिअ५ सुप्पडिबुद्धे ६ रक्खिअ७ तह रोहगुत्ते अ८ ||१|| इसिगुत्ते९ सिरिगुत्ते १० गणी अ बंभे११ गणी अ तह सोमे १२ । दस दो अ गणहरा खलु एए सीसा सुहत्थिस्स ||२|| थेरेहिंतो णं | अज्जरोहणेहिंतो कासवगुत्तेर्हितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमा हिज्जति, से किं तं साहाओ ?, साहाओ एवमाहिज्जेति उदुंबरिजिआ१ मासपूरि| आ२ मइपत्तिआ३ पन्नपत्तिआ४, से तं साहाओ । से किं तं कुलाई ?, कुलाई एवमाहिअंति, तं०-पढमं च नागभृअं१ बीअं पुण सोमभूइअं२ होइ । अह उल्लगच्छ ३ तइयं चउत्थयं हत्थलिजं तु४ ||३|| पंचमगं नंदिनं५ छहं पुण परिहासयं६ होइ । उद्देहगणस्सेए छच्च कुला हुंति नायव्वा ॥२॥ थेरेहिंतो णं सिरिगुत्ते हिंतो हारिया असगोत्तेतोहिं इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ सत्त कुलाई एवमाहिअंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति, तं०- हारिअ १ मालागारी अ२ संका सिआ गवेधूआ ३ विजानागरी४, | से तं साहाओ । से किं तं कुलाई ?, कुलाई एवमाहिजंति - पढमित्थ वत्थलिजं? बीयं पुण पीइधम्मिअं२ होइ | तइअं पुण हालिजं चउत्थयं पूसमित्ति४ || १ || पंचमगं हालि५ छहं पुण अजवेडयं६ होइ । सत्तमगं कण्हसहं सत्त कुला चारणगणस्स ||२|| थेरेहिंतो णं भद्दजसेहिंतो भारद्दायगुत्तेहिंतो एत्थ णं उडुवाडिअगणे णामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिअंति । से किं तं साहाओ ?, साहाओ एवमाहिअंति, तं०- पिजिआ भद्दिजिआ काकंदिआ मेहलिजिआ, से तं साहाओ । से किं तं कुलाई १, कुलाई बृहह्वाचना ॥२००॥

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246