Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीकल्पकौमुद्यां
बृहह्वाचना
८क्षणे
॥१९८||
दासीखव्वडिआ, थेरस्स णं अज्जसंभूअविजयस्स माढरसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा || अभिण्णाया होत्था, तंजहा-नंदणभद्दे थेरे उवणंदे२ तीसभ६३ जसभद्दे४। थेरे अ सुमिणभद्दे५ मणिभद्दे६ पुण्णभद्दे७ अ॥१॥धेरे अ थूलभद्दे८ उज्जुमई९ जंबुनामधिजे१० अ । थेरे अ दीहभद्दे११ थेरे तह पंडुभद्दे१२ अ |॥२॥थेरस्सणं अजसंभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चा अभिण्णाया होत्था, तंजहा-जक्खा य जक्खदिन्ना भूआतह चेव भूअदिन्ना य| सेणावेणारेणा भइणीओथूलभद्दस्स ॥१॥थेरस्सणं अजथूलभद्दस्स गोअमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे अजमहागिरी एलावच्चसगोत्ते, थेरे अजसुहत्थी वासिट्टसगोत्ते, थेरस्सणं अजमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे उत्तरे थेरे बलिस्सहे थेरे धणड्ढे मेरे सिरिड्ढे मेरे कोडिन्ने नागे नागमित्ते थेरे छलुए रोहगुत्ते कोसिअगुत्ते, थेरेहितो णं छलुएहितो रोहगुत्तेहितो कोसिअगुत्तेहिंतो तत्थ णं तेरासिआ निग्गया । तत्र कुलं एकाचार्यसन्ततिः, गणस्तु एकवाचनाऽऽचारमुनिसमुदायः, शाखास्तु एकाचार्यसन्ततावेव | भिन्नभिन्नान्वयाः, अथवा विवक्षिताऽऽद्यपुरुषसन्ततिः शाखा, यथा अस्माकं वैरस्वामिनाम्ना वैरी शाखा, कुलानि तु तत्तच्छिष्याणां मिन्नभिन्नान्वयाः, यथा-चान्द्रकुलं नागेन्द्रकुलमित्यादि, 'अहावच्च'त्ति यस्मिन्नुत्पन्ने दुर्गतावयशःपङ्के वा न पतन्ति पूर्वजा|स्तदपत्यं-पुत्रादिः तत्सदृशा यथाऽपत्याः, अत एव 'अभिण्णाय'त्ति अभिज्ञाताः-प्रसिद्धाः। (छलए रोहगुत्तत्ते)त्ति द्रव्य१गुण२ कर्म३ सामान्य४ विशेष५ समवायाख्य६ षट्पदार्थप्ररूपकत्वान् पद् उलूकगोत्रोत्पन्नत्वेनोलूकः, प्राकृतत्वात् 'छलए त्ति',
॥१९८॥

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246